Sanskrit tools

Sanskrit declension


Declension of ब्रह्मवध्या brahmavadhyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मवध्या brahmavadhyā
ब्रह्मवध्ये brahmavadhye
ब्रह्मवध्याः brahmavadhyāḥ
Vocative ब्रह्मवध्ये brahmavadhye
ब्रह्मवध्ये brahmavadhye
ब्रह्मवध्याः brahmavadhyāḥ
Accusative ब्रह्मवध्याम् brahmavadhyām
ब्रह्मवध्ये brahmavadhye
ब्रह्मवध्याः brahmavadhyāḥ
Instrumental ब्रह्मवध्यया brahmavadhyayā
ब्रह्मवध्याभ्याम् brahmavadhyābhyām
ब्रह्मवध्याभिः brahmavadhyābhiḥ
Dative ब्रह्मवध्यायै brahmavadhyāyai
ब्रह्मवध्याभ्याम् brahmavadhyābhyām
ब्रह्मवध्याभ्यः brahmavadhyābhyaḥ
Ablative ब्रह्मवध्यायाः brahmavadhyāyāḥ
ब्रह्मवध्याभ्याम् brahmavadhyābhyām
ब्रह्मवध्याभ्यः brahmavadhyābhyaḥ
Genitive ब्रह्मवध्यायाः brahmavadhyāyāḥ
ब्रह्मवध्ययोः brahmavadhyayoḥ
ब्रह्मवध्यानाम् brahmavadhyānām
Locative ब्रह्मवध्यायाम् brahmavadhyāyām
ब्रह्मवध्ययोः brahmavadhyayoḥ
ब्रह्मवध्यासु brahmavadhyāsu