| Singular | Dual | Plural |
Nominativo |
ब्रह्मवध्या
brahmavadhyā
|
ब्रह्मवध्ये
brahmavadhye
|
ब्रह्मवध्याः
brahmavadhyāḥ
|
Vocativo |
ब्रह्मवध्ये
brahmavadhye
|
ब्रह्मवध्ये
brahmavadhye
|
ब्रह्मवध्याः
brahmavadhyāḥ
|
Acusativo |
ब्रह्मवध्याम्
brahmavadhyām
|
ब्रह्मवध्ये
brahmavadhye
|
ब्रह्मवध्याः
brahmavadhyāḥ
|
Instrumental |
ब्रह्मवध्यया
brahmavadhyayā
|
ब्रह्मवध्याभ्याम्
brahmavadhyābhyām
|
ब्रह्मवध्याभिः
brahmavadhyābhiḥ
|
Dativo |
ब्रह्मवध्यायै
brahmavadhyāyai
|
ब्रह्मवध्याभ्याम्
brahmavadhyābhyām
|
ब्रह्मवध्याभ्यः
brahmavadhyābhyaḥ
|
Ablativo |
ब्रह्मवध्यायाः
brahmavadhyāyāḥ
|
ब्रह्मवध्याभ्याम्
brahmavadhyābhyām
|
ब्रह्मवध्याभ्यः
brahmavadhyābhyaḥ
|
Genitivo |
ब्रह्मवध्यायाः
brahmavadhyāyāḥ
|
ब्रह्मवध्ययोः
brahmavadhyayoḥ
|
ब्रह्मवध्यानाम्
brahmavadhyānām
|
Locativo |
ब्रह्मवध्यायाम्
brahmavadhyāyām
|
ब्रह्मवध्ययोः
brahmavadhyayoḥ
|
ब्रह्मवध्यासु
brahmavadhyāsu
|