| Singular | Dual | Plural |
| Nominativo |
ब्रह्मवध्या
brahmavadhyā
|
ब्रह्मवध्ये
brahmavadhye
|
ब्रह्मवध्याः
brahmavadhyāḥ
|
| Vocativo |
ब्रह्मवध्ये
brahmavadhye
|
ब्रह्मवध्ये
brahmavadhye
|
ब्रह्मवध्याः
brahmavadhyāḥ
|
| Acusativo |
ब्रह्मवध्याम्
brahmavadhyām
|
ब्रह्मवध्ये
brahmavadhye
|
ब्रह्मवध्याः
brahmavadhyāḥ
|
| Instrumental |
ब्रह्मवध्यया
brahmavadhyayā
|
ब्रह्मवध्याभ्याम्
brahmavadhyābhyām
|
ब्रह्मवध्याभिः
brahmavadhyābhiḥ
|
| Dativo |
ब्रह्मवध्यायै
brahmavadhyāyai
|
ब्रह्मवध्याभ्याम्
brahmavadhyābhyām
|
ब्रह्मवध्याभ्यः
brahmavadhyābhyaḥ
|
| Ablativo |
ब्रह्मवध्यायाः
brahmavadhyāyāḥ
|
ब्रह्मवध्याभ्याम्
brahmavadhyābhyām
|
ब्रह्मवध्याभ्यः
brahmavadhyābhyaḥ
|
| Genitivo |
ब्रह्मवध्यायाः
brahmavadhyāyāḥ
|
ब्रह्मवध्ययोः
brahmavadhyayoḥ
|
ब्रह्मवध्यानाम्
brahmavadhyānām
|
| Locativo |
ब्रह्मवध्यायाम्
brahmavadhyāyām
|
ब्रह्मवध्ययोः
brahmavadhyayoḥ
|
ब्रह्मवध्यासु
brahmavadhyāsu
|