| Singular | Dual | Plural |
Nominative |
ब्रह्मवनिः
brahmavaniḥ
|
ब्रह्मवनी
brahmavanī
|
ब्रह्मवनयः
brahmavanayaḥ
|
Vocative |
ब्रह्मवने
brahmavane
|
ब्रह्मवनी
brahmavanī
|
ब्रह्मवनयः
brahmavanayaḥ
|
Accusative |
ब्रह्मवनिम्
brahmavanim
|
ब्रह्मवनी
brahmavanī
|
ब्रह्मवनीन्
brahmavanīn
|
Instrumental |
ब्रह्मवनिना
brahmavaninā
|
ब्रह्मवनिभ्याम्
brahmavanibhyām
|
ब्रह्मवनिभिः
brahmavanibhiḥ
|
Dative |
ब्रह्मवनये
brahmavanaye
|
ब्रह्मवनिभ्याम्
brahmavanibhyām
|
ब्रह्मवनिभ्यः
brahmavanibhyaḥ
|
Ablative |
ब्रह्मवनेः
brahmavaneḥ
|
ब्रह्मवनिभ्याम्
brahmavanibhyām
|
ब्रह्मवनिभ्यः
brahmavanibhyaḥ
|
Genitive |
ब्रह्मवनेः
brahmavaneḥ
|
ब्रह्मवन्योः
brahmavanyoḥ
|
ब्रह्मवनीनाम्
brahmavanīnām
|
Locative |
ब्रह्मवनौ
brahmavanau
|
ब्रह्मवन्योः
brahmavanyoḥ
|
ब्रह्मवनिषु
brahmavaniṣu
|