| Singular | Dual | Plural |
| Nominativo |
ब्रह्मवनिः
brahmavaniḥ
|
ब्रह्मवनी
brahmavanī
|
ब्रह्मवनयः
brahmavanayaḥ
|
| Vocativo |
ब्रह्मवने
brahmavane
|
ब्रह्मवनी
brahmavanī
|
ब्रह्मवनयः
brahmavanayaḥ
|
| Acusativo |
ब्रह्मवनिम्
brahmavanim
|
ब्रह्मवनी
brahmavanī
|
ब्रह्मवनीन्
brahmavanīn
|
| Instrumental |
ब्रह्मवनिना
brahmavaninā
|
ब्रह्मवनिभ्याम्
brahmavanibhyām
|
ब्रह्मवनिभिः
brahmavanibhiḥ
|
| Dativo |
ब्रह्मवनये
brahmavanaye
|
ब्रह्मवनिभ्याम्
brahmavanibhyām
|
ब्रह्मवनिभ्यः
brahmavanibhyaḥ
|
| Ablativo |
ब्रह्मवनेः
brahmavaneḥ
|
ब्रह्मवनिभ्याम्
brahmavanibhyām
|
ब्रह्मवनिभ्यः
brahmavanibhyaḥ
|
| Genitivo |
ब्रह्मवनेः
brahmavaneḥ
|
ब्रह्मवन्योः
brahmavanyoḥ
|
ब्रह्मवनीनाम्
brahmavanīnām
|
| Locativo |
ब्रह्मवनौ
brahmavanau
|
ब्रह्मवन्योः
brahmavanyoḥ
|
ब्रह्मवनिषु
brahmavaniṣu
|