Singular | Dual | Plural | |
Nominative |
ब्रह्मवनिः
brahmavaniḥ |
ब्रह्मवनी
brahmavanī |
ब्रह्मवनयः
brahmavanayaḥ |
Vocative |
ब्रह्मवने
brahmavane |
ब्रह्मवनी
brahmavanī |
ब्रह्मवनयः
brahmavanayaḥ |
Accusative |
ब्रह्मवनिम्
brahmavanim |
ब्रह्मवनी
brahmavanī |
ब्रह्मवनीः
brahmavanīḥ |
Instrumental |
ब्रह्मवन्या
brahmavanyā |
ब्रह्मवनिभ्याम्
brahmavanibhyām |
ब्रह्मवनिभिः
brahmavanibhiḥ |
Dative |
ब्रह्मवनये
brahmavanaye ब्रह्मवन्यै brahmavanyai |
ब्रह्मवनिभ्याम्
brahmavanibhyām |
ब्रह्मवनिभ्यः
brahmavanibhyaḥ |
Ablative |
ब्रह्मवनेः
brahmavaneḥ ब्रह्मवन्याः brahmavanyāḥ |
ब्रह्मवनिभ्याम्
brahmavanibhyām |
ब्रह्मवनिभ्यः
brahmavanibhyaḥ |
Genitive |
ब्रह्मवनेः
brahmavaneḥ ब्रह्मवन्याः brahmavanyāḥ |
ब्रह्मवन्योः
brahmavanyoḥ |
ब्रह्मवनीनाम्
brahmavanīnām |
Locative |
ब्रह्मवनौ
brahmavanau ब्रह्मवन्याम् brahmavanyām |
ब्रह्मवन्योः
brahmavanyoḥ |
ब्रह्मवनिषु
brahmavaniṣu |