Singular | Dual | Plural | |
Nominativo |
ब्रह्मवनिः
brahmavaniḥ |
ब्रह्मवनी
brahmavanī |
ब्रह्मवनयः
brahmavanayaḥ |
Vocativo |
ब्रह्मवने
brahmavane |
ब्रह्मवनी
brahmavanī |
ब्रह्मवनयः
brahmavanayaḥ |
Acusativo |
ब्रह्मवनिम्
brahmavanim |
ब्रह्मवनी
brahmavanī |
ब्रह्मवनीः
brahmavanīḥ |
Instrumental |
ब्रह्मवन्या
brahmavanyā |
ब्रह्मवनिभ्याम्
brahmavanibhyām |
ब्रह्मवनिभिः
brahmavanibhiḥ |
Dativo |
ब्रह्मवनये
brahmavanaye ब्रह्मवन्यै brahmavanyai |
ब्रह्मवनिभ्याम्
brahmavanibhyām |
ब्रह्मवनिभ्यः
brahmavanibhyaḥ |
Ablativo |
ब्रह्मवनेः
brahmavaneḥ ब्रह्मवन्याः brahmavanyāḥ |
ब्रह्मवनिभ्याम्
brahmavanibhyām |
ब्रह्मवनिभ्यः
brahmavanibhyaḥ |
Genitivo |
ब्रह्मवनेः
brahmavaneḥ ब्रह्मवन्याः brahmavanyāḥ |
ब्रह्मवन्योः
brahmavanyoḥ |
ब्रह्मवनीनाम्
brahmavanīnām |
Locativo |
ब्रह्मवनौ
brahmavanau ब्रह्मवन्याम् brahmavanyām |
ब्रह्मवन्योः
brahmavanyoḥ |
ब्रह्मवनिषु
brahmavaniṣu |