Singular | Dual | Plural | |
Nominative |
ब्रह्मवनि
brahmavani |
ब्रह्मवनिनी
brahmavaninī |
ब्रह्मवनीनि
brahmavanīni |
Vocative |
ब्रह्मवने
brahmavane ब्रह्मवनि brahmavani |
ब्रह्मवनिनी
brahmavaninī |
ब्रह्मवनीनि
brahmavanīni |
Accusative |
ब्रह्मवनि
brahmavani |
ब्रह्मवनिनी
brahmavaninī |
ब्रह्मवनीनि
brahmavanīni |
Instrumental |
ब्रह्मवनिना
brahmavaninā |
ब्रह्मवनिभ्याम्
brahmavanibhyām |
ब्रह्मवनिभिः
brahmavanibhiḥ |
Dative |
ब्रह्मवनिने
brahmavanine |
ब्रह्मवनिभ्याम्
brahmavanibhyām |
ब्रह्मवनिभ्यः
brahmavanibhyaḥ |
Ablative |
ब्रह्मवनिनः
brahmavaninaḥ |
ब्रह्मवनिभ्याम्
brahmavanibhyām |
ब्रह्मवनिभ्यः
brahmavanibhyaḥ |
Genitive |
ब्रह्मवनिनः
brahmavaninaḥ |
ब्रह्मवनिनोः
brahmavaninoḥ |
ब्रह्मवनीनाम्
brahmavanīnām |
Locative |
ब्रह्मवनिनि
brahmavanini |
ब्रह्मवनिनोः
brahmavaninoḥ |
ब्रह्मवनिषु
brahmavaniṣu |