| Singular | Dual | Plural | |
| Nominativo |
ब्रह्मवनि
brahmavani |
ब्रह्मवनिनी
brahmavaninī |
ब्रह्मवनीनि
brahmavanīni |
| Vocativo |
ब्रह्मवने
brahmavane ब्रह्मवनि brahmavani |
ब्रह्मवनिनी
brahmavaninī |
ब्रह्मवनीनि
brahmavanīni |
| Acusativo |
ब्रह्मवनि
brahmavani |
ब्रह्मवनिनी
brahmavaninī |
ब्रह्मवनीनि
brahmavanīni |
| Instrumental |
ब्रह्मवनिना
brahmavaninā |
ब्रह्मवनिभ्याम्
brahmavanibhyām |
ब्रह्मवनिभिः
brahmavanibhiḥ |
| Dativo |
ब्रह्मवनिने
brahmavanine |
ब्रह्मवनिभ्याम्
brahmavanibhyām |
ब्रह्मवनिभ्यः
brahmavanibhyaḥ |
| Ablativo |
ब्रह्मवनिनः
brahmavaninaḥ |
ब्रह्मवनिभ्याम्
brahmavanibhyām |
ब्रह्मवनिभ्यः
brahmavanibhyaḥ |
| Genitivo |
ब्रह्मवनिनः
brahmavaninaḥ |
ब्रह्मवनिनोः
brahmavaninoḥ |
ब्रह्मवनीनाम्
brahmavanīnām |
| Locativo |
ब्रह्मवनिनि
brahmavanini |
ब्रह्मवनिनोः
brahmavaninoḥ |
ब्रह्मवनिषु
brahmavaniṣu |