| Singular | Dual | Plural |
| Nominative |
ब्रह्मवर्धनम्
brahmavardhanam
|
ब्रह्मवर्धने
brahmavardhane
|
ब्रह्मवर्धनानि
brahmavardhanāni
|
| Vocative |
ब्रह्मवर्धन
brahmavardhana
|
ब्रह्मवर्धने
brahmavardhane
|
ब्रह्मवर्धनानि
brahmavardhanāni
|
| Accusative |
ब्रह्मवर्धनम्
brahmavardhanam
|
ब्रह्मवर्धने
brahmavardhane
|
ब्रह्मवर्धनानि
brahmavardhanāni
|
| Instrumental |
ब्रह्मवर्धनेन
brahmavardhanena
|
ब्रह्मवर्धनाभ्याम्
brahmavardhanābhyām
|
ब्रह्मवर्धनैः
brahmavardhanaiḥ
|
| Dative |
ब्रह्मवर्धनाय
brahmavardhanāya
|
ब्रह्मवर्धनाभ्याम्
brahmavardhanābhyām
|
ब्रह्मवर्धनेभ्यः
brahmavardhanebhyaḥ
|
| Ablative |
ब्रह्मवर्धनात्
brahmavardhanāt
|
ब्रह्मवर्धनाभ्याम्
brahmavardhanābhyām
|
ब्रह्मवर्धनेभ्यः
brahmavardhanebhyaḥ
|
| Genitive |
ब्रह्मवर्धनस्य
brahmavardhanasya
|
ब्रह्मवर्धनयोः
brahmavardhanayoḥ
|
ब्रह्मवर्धनानाम्
brahmavardhanānām
|
| Locative |
ब्रह्मवर्धने
brahmavardhane
|
ब्रह्मवर्धनयोः
brahmavardhanayoḥ
|
ब्रह्मवर्धनेषु
brahmavardhaneṣu
|