Sanskrit tools

Sanskrit declension


Declension of ब्रह्मवर्धन brahmavardhana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मवर्धनम् brahmavardhanam
ब्रह्मवर्धने brahmavardhane
ब्रह्मवर्धनानि brahmavardhanāni
Vocative ब्रह्मवर्धन brahmavardhana
ब्रह्मवर्धने brahmavardhane
ब्रह्मवर्धनानि brahmavardhanāni
Accusative ब्रह्मवर्धनम् brahmavardhanam
ब्रह्मवर्धने brahmavardhane
ब्रह्मवर्धनानि brahmavardhanāni
Instrumental ब्रह्मवर्धनेन brahmavardhanena
ब्रह्मवर्धनाभ्याम् brahmavardhanābhyām
ब्रह्मवर्धनैः brahmavardhanaiḥ
Dative ब्रह्मवर्धनाय brahmavardhanāya
ब्रह्मवर्धनाभ्याम् brahmavardhanābhyām
ब्रह्मवर्धनेभ्यः brahmavardhanebhyaḥ
Ablative ब्रह्मवर्धनात् brahmavardhanāt
ब्रह्मवर्धनाभ्याम् brahmavardhanābhyām
ब्रह्मवर्धनेभ्यः brahmavardhanebhyaḥ
Genitive ब्रह्मवर्धनस्य brahmavardhanasya
ब्रह्मवर्धनयोः brahmavardhanayoḥ
ब्रह्मवर्धनानाम् brahmavardhanānām
Locative ब्रह्मवर्धने brahmavardhane
ब्रह्मवर्धनयोः brahmavardhanayoḥ
ब्रह्मवर्धनेषु brahmavardhaneṣu