| Singular | Dual | Plural |
Nominativo |
ब्रह्मवर्धनम्
brahmavardhanam
|
ब्रह्मवर्धने
brahmavardhane
|
ब्रह्मवर्धनानि
brahmavardhanāni
|
Vocativo |
ब्रह्मवर्धन
brahmavardhana
|
ब्रह्मवर्धने
brahmavardhane
|
ब्रह्मवर्धनानि
brahmavardhanāni
|
Acusativo |
ब्रह्मवर्धनम्
brahmavardhanam
|
ब्रह्मवर्धने
brahmavardhane
|
ब्रह्मवर्धनानि
brahmavardhanāni
|
Instrumental |
ब्रह्मवर्धनेन
brahmavardhanena
|
ब्रह्मवर्धनाभ्याम्
brahmavardhanābhyām
|
ब्रह्मवर्धनैः
brahmavardhanaiḥ
|
Dativo |
ब्रह्मवर्धनाय
brahmavardhanāya
|
ब्रह्मवर्धनाभ्याम्
brahmavardhanābhyām
|
ब्रह्मवर्धनेभ्यः
brahmavardhanebhyaḥ
|
Ablativo |
ब्रह्मवर्धनात्
brahmavardhanāt
|
ब्रह्मवर्धनाभ्याम्
brahmavardhanābhyām
|
ब्रह्मवर्धनेभ्यः
brahmavardhanebhyaḥ
|
Genitivo |
ब्रह्मवर्धनस्य
brahmavardhanasya
|
ब्रह्मवर्धनयोः
brahmavardhanayoḥ
|
ब्रह्मवर्धनानाम्
brahmavardhanānām
|
Locativo |
ब्रह्मवर्धने
brahmavardhane
|
ब्रह्मवर्धनयोः
brahmavardhanayoḥ
|
ब्रह्मवर्धनेषु
brahmavardhaneṣu
|