Sanskrit tools

Sanskrit declension


Declension of ब्रह्मवाच् brahmavāc, f.

Reference(s): Müller p. 67, §158 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative ब्रह्मवाक् brahmavāk
ब्रह्मवाचौ brahmavācau
ब्रह्मवाचः brahmavācaḥ
Vocative ब्रह्मवाक् brahmavāk
ब्रह्मवाचौ brahmavācau
ब्रह्मवाचः brahmavācaḥ
Accusative ब्रह्मवाचम् brahmavācam
ब्रह्मवाचौ brahmavācau
ब्रह्मवाचः brahmavācaḥ
Instrumental ब्रह्मवाचा brahmavācā
ब्रह्मवाग्भ्याम् brahmavāgbhyām
ब्रह्मवाग्भिः brahmavāgbhiḥ
Dative ब्रह्मवाचे brahmavāce
ब्रह्मवाग्भ्याम् brahmavāgbhyām
ब्रह्मवाग्भ्यः brahmavāgbhyaḥ
Ablative ब्रह्मवाचः brahmavācaḥ
ब्रह्मवाग्भ्याम् brahmavāgbhyām
ब्रह्मवाग्भ्यः brahmavāgbhyaḥ
Genitive ब्रह्मवाचः brahmavācaḥ
ब्रह्मवाचोः brahmavācoḥ
ब्रह्मवाचाम् brahmavācām
Locative ब्रह्मवाचि brahmavāci
ब्रह्मवाचोः brahmavācoḥ
ब्रह्मवाक्षु brahmavākṣu