| Singular | Dual | Plural |
Nominativo |
ब्रह्मवाक्
brahmavāk
|
ब्रह्मवाचौ
brahmavācau
|
ब्रह्मवाचः
brahmavācaḥ
|
Vocativo |
ब्रह्मवाक्
brahmavāk
|
ब्रह्मवाचौ
brahmavācau
|
ब्रह्मवाचः
brahmavācaḥ
|
Acusativo |
ब्रह्मवाचम्
brahmavācam
|
ब्रह्मवाचौ
brahmavācau
|
ब्रह्मवाचः
brahmavācaḥ
|
Instrumental |
ब्रह्मवाचा
brahmavācā
|
ब्रह्मवाग्भ्याम्
brahmavāgbhyām
|
ब्रह्मवाग्भिः
brahmavāgbhiḥ
|
Dativo |
ब्रह्मवाचे
brahmavāce
|
ब्रह्मवाग्भ्याम्
brahmavāgbhyām
|
ब्रह्मवाग्भ्यः
brahmavāgbhyaḥ
|
Ablativo |
ब्रह्मवाचः
brahmavācaḥ
|
ब्रह्मवाग्भ्याम्
brahmavāgbhyām
|
ब्रह्मवाग्भ्यः
brahmavāgbhyaḥ
|
Genitivo |
ब्रह्मवाचः
brahmavācaḥ
|
ब्रह्मवाचोः
brahmavācoḥ
|
ब्रह्मवाचाम्
brahmavācām
|
Locativo |
ब्रह्मवाचि
brahmavāci
|
ब्रह्मवाचोः
brahmavācoḥ
|
ब्रह्मवाक्षु
brahmavākṣu
|