Sanskrit tools

Sanskrit declension


Declension of ब्रह्मवादा brahmavādā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्रह्मवादा brahmavādā
ब्रह्मवादे brahmavāde
ब्रह्मवादाः brahmavādāḥ
Vocative ब्रह्मवादे brahmavāde
ब्रह्मवादे brahmavāde
ब्रह्मवादाः brahmavādāḥ
Accusative ब्रह्मवादाम् brahmavādām
ब्रह्मवादे brahmavāde
ब्रह्मवादाः brahmavādāḥ
Instrumental ब्रह्मवादया brahmavādayā
ब्रह्मवादाभ्याम् brahmavādābhyām
ब्रह्मवादाभिः brahmavādābhiḥ
Dative ब्रह्मवादायै brahmavādāyai
ब्रह्मवादाभ्याम् brahmavādābhyām
ब्रह्मवादाभ्यः brahmavādābhyaḥ
Ablative ब्रह्मवादायाः brahmavādāyāḥ
ब्रह्मवादाभ्याम् brahmavādābhyām
ब्रह्मवादाभ्यः brahmavādābhyaḥ
Genitive ब्रह्मवादायाः brahmavādāyāḥ
ब्रह्मवादयोः brahmavādayoḥ
ब्रह्मवादानाम् brahmavādānām
Locative ब्रह्मवादायाम् brahmavādāyām
ब्रह्मवादयोः brahmavādayoḥ
ब्रह्मवादासु brahmavādāsu