| Singular | Dual | Plural |
| Nominativo |
ब्रह्मवादा
brahmavādā
|
ब्रह्मवादे
brahmavāde
|
ब्रह्मवादाः
brahmavādāḥ
|
| Vocativo |
ब्रह्मवादे
brahmavāde
|
ब्रह्मवादे
brahmavāde
|
ब्रह्मवादाः
brahmavādāḥ
|
| Acusativo |
ब्रह्मवादाम्
brahmavādām
|
ब्रह्मवादे
brahmavāde
|
ब्रह्मवादाः
brahmavādāḥ
|
| Instrumental |
ब्रह्मवादया
brahmavādayā
|
ब्रह्मवादाभ्याम्
brahmavādābhyām
|
ब्रह्मवादाभिः
brahmavādābhiḥ
|
| Dativo |
ब्रह्मवादायै
brahmavādāyai
|
ब्रह्मवादाभ्याम्
brahmavādābhyām
|
ब्रह्मवादाभ्यः
brahmavādābhyaḥ
|
| Ablativo |
ब्रह्मवादायाः
brahmavādāyāḥ
|
ब्रह्मवादाभ्याम्
brahmavādābhyām
|
ब्रह्मवादाभ्यः
brahmavādābhyaḥ
|
| Genitivo |
ब्रह्मवादायाः
brahmavādāyāḥ
|
ब्रह्मवादयोः
brahmavādayoḥ
|
ब्रह्मवादानाम्
brahmavādānām
|
| Locativo |
ब्रह्मवादायाम्
brahmavādāyām
|
ब्रह्मवादयोः
brahmavādayoḥ
|
ब्रह्मवादासु
brahmavādāsu
|