| Singular | Dual | Plural |
Nominativo |
ब्रह्मवादा
brahmavādā
|
ब्रह्मवादे
brahmavāde
|
ब्रह्मवादाः
brahmavādāḥ
|
Vocativo |
ब्रह्मवादे
brahmavāde
|
ब्रह्मवादे
brahmavāde
|
ब्रह्मवादाः
brahmavādāḥ
|
Acusativo |
ब्रह्मवादाम्
brahmavādām
|
ब्रह्मवादे
brahmavāde
|
ब्रह्मवादाः
brahmavādāḥ
|
Instrumental |
ब्रह्मवादया
brahmavādayā
|
ब्रह्मवादाभ्याम्
brahmavādābhyām
|
ब्रह्मवादाभिः
brahmavādābhiḥ
|
Dativo |
ब्रह्मवादायै
brahmavādāyai
|
ब्रह्मवादाभ्याम्
brahmavādābhyām
|
ब्रह्मवादाभ्यः
brahmavādābhyaḥ
|
Ablativo |
ब्रह्मवादायाः
brahmavādāyāḥ
|
ब्रह्मवादाभ्याम्
brahmavādābhyām
|
ब्रह्मवादाभ्यः
brahmavādābhyaḥ
|
Genitivo |
ब्रह्मवादायाः
brahmavādāyāḥ
|
ब्रह्मवादयोः
brahmavādayoḥ
|
ब्रह्मवादानाम्
brahmavādānām
|
Locativo |
ब्रह्मवादायाम्
brahmavādāyām
|
ब्रह्मवादयोः
brahmavādayoḥ
|
ब्रह्मवादासु
brahmavādāsu
|