Sanskrit tools

Sanskrit declension


Declension of ब्रह्मवादिनी brahmavādinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative ब्रह्मवादिनी brahmavādinī
ब्रह्मवादिन्यौ brahmavādinyau
ब्रह्मवादिन्यः brahmavādinyaḥ
Vocative ब्रह्मवादिनि brahmavādini
ब्रह्मवादिन्यौ brahmavādinyau
ब्रह्मवादिन्यः brahmavādinyaḥ
Accusative ब्रह्मवादिनीम् brahmavādinīm
ब्रह्मवादिन्यौ brahmavādinyau
ब्रह्मवादिनीः brahmavādinīḥ
Instrumental ब्रह्मवादिन्या brahmavādinyā
ब्रह्मवादिनीभ्याम् brahmavādinībhyām
ब्रह्मवादिनीभिः brahmavādinībhiḥ
Dative ब्रह्मवादिन्यै brahmavādinyai
ब्रह्मवादिनीभ्याम् brahmavādinībhyām
ब्रह्मवादिनीभ्यः brahmavādinībhyaḥ
Ablative ब्रह्मवादिन्याः brahmavādinyāḥ
ब्रह्मवादिनीभ्याम् brahmavādinībhyām
ब्रह्मवादिनीभ्यः brahmavādinībhyaḥ
Genitive ब्रह्मवादिन्याः brahmavādinyāḥ
ब्रह्मवादिन्योः brahmavādinyoḥ
ब्रह्मवादिनीनाम् brahmavādinīnām
Locative ब्रह्मवादिन्याम् brahmavādinyām
ब्रह्मवादिन्योः brahmavādinyoḥ
ब्रह्मवादिनीषु brahmavādinīṣu