| Singular | Dual | Plural |
Nominative |
ब्राह्मणिगोत्रा
brāhmaṇigotrā
|
ब्राह्मणिगोत्रे
brāhmaṇigotre
|
ब्राह्मणिगोत्राः
brāhmaṇigotrāḥ
|
Vocative |
ब्राह्मणिगोत्रे
brāhmaṇigotre
|
ब्राह्मणिगोत्रे
brāhmaṇigotre
|
ब्राह्मणिगोत्राः
brāhmaṇigotrāḥ
|
Accusative |
ब्राह्मणिगोत्राम्
brāhmaṇigotrām
|
ब्राह्मणिगोत्रे
brāhmaṇigotre
|
ब्राह्मणिगोत्राः
brāhmaṇigotrāḥ
|
Instrumental |
ब्राह्मणिगोत्रया
brāhmaṇigotrayā
|
ब्राह्मणिगोत्राभ्याम्
brāhmaṇigotrābhyām
|
ब्राह्मणिगोत्राभिः
brāhmaṇigotrābhiḥ
|
Dative |
ब्राह्मणिगोत्रायै
brāhmaṇigotrāyai
|
ब्राह्मणिगोत्राभ्याम्
brāhmaṇigotrābhyām
|
ब्राह्मणिगोत्राभ्यः
brāhmaṇigotrābhyaḥ
|
Ablative |
ब्राह्मणिगोत्रायाः
brāhmaṇigotrāyāḥ
|
ब्राह्मणिगोत्राभ्याम्
brāhmaṇigotrābhyām
|
ब्राह्मणिगोत्राभ्यः
brāhmaṇigotrābhyaḥ
|
Genitive |
ब्राह्मणिगोत्रायाः
brāhmaṇigotrāyāḥ
|
ब्राह्मणिगोत्रयोः
brāhmaṇigotrayoḥ
|
ब्राह्मणिगोत्राणाम्
brāhmaṇigotrāṇām
|
Locative |
ब्राह्मणिगोत्रायाम्
brāhmaṇigotrāyām
|
ब्राह्मणिगोत्रयोः
brāhmaṇigotrayoḥ
|
ब्राह्मणिगोत्रासु
brāhmaṇigotrāsu
|