Sanskrit tools

Sanskrit declension


Declension of ब्राह्मणिगोत्रा brāhmaṇigotrā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्राह्मणिगोत्रा brāhmaṇigotrā
ब्राह्मणिगोत्रे brāhmaṇigotre
ब्राह्मणिगोत्राः brāhmaṇigotrāḥ
Vocative ब्राह्मणिगोत्रे brāhmaṇigotre
ब्राह्मणिगोत्रे brāhmaṇigotre
ब्राह्मणिगोत्राः brāhmaṇigotrāḥ
Accusative ब्राह्मणिगोत्राम् brāhmaṇigotrām
ब्राह्मणिगोत्रे brāhmaṇigotre
ब्राह्मणिगोत्राः brāhmaṇigotrāḥ
Instrumental ब्राह्मणिगोत्रया brāhmaṇigotrayā
ब्राह्मणिगोत्राभ्याम् brāhmaṇigotrābhyām
ब्राह्मणिगोत्राभिः brāhmaṇigotrābhiḥ
Dative ब्राह्मणिगोत्रायै brāhmaṇigotrāyai
ब्राह्मणिगोत्राभ्याम् brāhmaṇigotrābhyām
ब्राह्मणिगोत्राभ्यः brāhmaṇigotrābhyaḥ
Ablative ब्राह्मणिगोत्रायाः brāhmaṇigotrāyāḥ
ब्राह्मणिगोत्राभ्याम् brāhmaṇigotrābhyām
ब्राह्मणिगोत्राभ्यः brāhmaṇigotrābhyaḥ
Genitive ब्राह्मणिगोत्रायाः brāhmaṇigotrāyāḥ
ब्राह्मणिगोत्रयोः brāhmaṇigotrayoḥ
ब्राह्मणिगोत्राणाम् brāhmaṇigotrāṇām
Locative ब्राह्मणिगोत्रायाम् brāhmaṇigotrāyām
ब्राह्मणिगोत्रयोः brāhmaṇigotrayoḥ
ब्राह्मणिगोत्रासु brāhmaṇigotrāsu