| Singular | Dual | Plural |
Nominativo |
ब्राह्मणिगोत्रा
brāhmaṇigotrā
|
ब्राह्मणिगोत्रे
brāhmaṇigotre
|
ब्राह्मणिगोत्राः
brāhmaṇigotrāḥ
|
Vocativo |
ब्राह्मणिगोत्रे
brāhmaṇigotre
|
ब्राह्मणिगोत्रे
brāhmaṇigotre
|
ब्राह्मणिगोत्राः
brāhmaṇigotrāḥ
|
Acusativo |
ब्राह्मणिगोत्राम्
brāhmaṇigotrām
|
ब्राह्मणिगोत्रे
brāhmaṇigotre
|
ब्राह्मणिगोत्राः
brāhmaṇigotrāḥ
|
Instrumental |
ब्राह्मणिगोत्रया
brāhmaṇigotrayā
|
ब्राह्मणिगोत्राभ्याम्
brāhmaṇigotrābhyām
|
ब्राह्मणिगोत्राभिः
brāhmaṇigotrābhiḥ
|
Dativo |
ब्राह्मणिगोत्रायै
brāhmaṇigotrāyai
|
ब्राह्मणिगोत्राभ्याम्
brāhmaṇigotrābhyām
|
ब्राह्मणिगोत्राभ्यः
brāhmaṇigotrābhyaḥ
|
Ablativo |
ब्राह्मणिगोत्रायाः
brāhmaṇigotrāyāḥ
|
ब्राह्मणिगोत्राभ्याम्
brāhmaṇigotrābhyām
|
ब्राह्मणिगोत्राभ्यः
brāhmaṇigotrābhyaḥ
|
Genitivo |
ब्राह्मणिगोत्रायाः
brāhmaṇigotrāyāḥ
|
ब्राह्मणिगोत्रयोः
brāhmaṇigotrayoḥ
|
ब्राह्मणिगोत्राणाम्
brāhmaṇigotrāṇām
|
Locativo |
ब्राह्मणिगोत्रायाम्
brāhmaṇigotrāyām
|
ब्राह्मणिगोत्रयोः
brāhmaṇigotrayoḥ
|
ब्राह्मणिगोत्रासु
brāhmaṇigotrāsu
|