Sanskrit tools

Sanskrit declension


Declension of ब्राह्मणी brāhmaṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative ब्राह्मणी brāhmaṇī
ब्राह्मण्यौ brāhmaṇyau
ब्राह्मण्यः brāhmaṇyaḥ
Vocative ब्राह्मणि brāhmaṇi
ब्राह्मण्यौ brāhmaṇyau
ब्राह्मण्यः brāhmaṇyaḥ
Accusative ब्राह्मणीम् brāhmaṇīm
ब्राह्मण्यौ brāhmaṇyau
ब्राह्मणीः brāhmaṇīḥ
Instrumental ब्राह्मण्या brāhmaṇyā
ब्राह्मणीभ्याम् brāhmaṇībhyām
ब्राह्मणीभिः brāhmaṇībhiḥ
Dative ब्राह्मण्यै brāhmaṇyai
ब्राह्मणीभ्याम् brāhmaṇībhyām
ब्राह्मणीभ्यः brāhmaṇībhyaḥ
Ablative ब्राह्मण्याः brāhmaṇyāḥ
ब्राह्मणीभ्याम् brāhmaṇībhyām
ब्राह्मणीभ्यः brāhmaṇībhyaḥ
Genitive ब्राह्मण्याः brāhmaṇyāḥ
ब्राह्मण्योः brāhmaṇyoḥ
ब्राह्मणीनाम् brāhmaṇīnām
Locative ब्राह्मण्याम् brāhmaṇyām
ब्राह्मण्योः brāhmaṇyoḥ
ब्राह्मणीषु brāhmaṇīṣu