| Singular | Dual | Plural | 
	      | Nominative | 
      			
					
					ब्राह्मणी
					brāhmaṇī 
		  		 | 
	  			
					
					ब्राह्मण्यौ
					brāhmaṇyau 
		  		 | 
	  			
					
					ब्राह्मण्यः
					brāhmaṇyaḥ 
		  		 | 
	        
          | Vocative | 
      			
					
					ब्राह्मणि
					brāhmaṇi 
		  		 | 
	  			
					
					ब्राह्मण्यौ
					brāhmaṇyau 
		  		 | 
	  			
					
					ब्राह्मण्यः
					brāhmaṇyaḥ 
		  		 | 
	        
          | Accusative | 
      			
					
					ब्राह्मणीम्
					brāhmaṇīm 
		  		 | 
	  			
					
					ब्राह्मण्यौ
					brāhmaṇyau 
		  		 | 
	  			
					
					ब्राह्मणीः
					brāhmaṇīḥ 
		  		 | 
	        
          | Instrumental | 
      			
					
					ब्राह्मण्या
					brāhmaṇyā 
		  		 | 
	  			
					
					ब्राह्मणीभ्याम्
					brāhmaṇībhyām 
		  		 | 
	  			
					
					ब्राह्मणीभिः
					brāhmaṇībhiḥ 
		  		 | 
	        
          | Dative | 
      			
					
					ब्राह्मण्यै
					brāhmaṇyai 
		  		 | 
	  			
					
					ब्राह्मणीभ्याम्
					brāhmaṇībhyām 
		  		 | 
	  			
					
					ब्राह्मणीभ्यः
					brāhmaṇībhyaḥ 
		  		 | 
	        
          | Ablative | 
      			
					
					ब्राह्मण्याः
					brāhmaṇyāḥ 
		  		 | 
	  			
					
					ब्राह्मणीभ्याम्
					brāhmaṇībhyām 
		  		 | 
	  			
					
					ब्राह्मणीभ्यः
					brāhmaṇībhyaḥ 
		  		 | 
	        
          | Genitive | 
      			
					
					ब्राह्मण्याः
					brāhmaṇyāḥ 
		  		 | 
	  			
					
					ब्राह्मण्योः
					brāhmaṇyoḥ 
		  		 | 
	  			
					
					ब्राह्मणीनाम्
					brāhmaṇīnām 
		  		 | 
	        
          | Locative | 
      			
					
					ब्राह्मण्याम्
					brāhmaṇyām 
		  		 | 
	  			
					
					ब्राह्मण्योः
					brāhmaṇyoḥ 
		  		 | 
	  			
					
					ब्राह्मणीषु
					brāhmaṇīṣu 
		  		 |