| Singular | Dual | Plural |
Nominative |
ब्राह्मणी
brāhmaṇī
|
ब्राह्मण्यौ
brāhmaṇyau
|
ब्राह्मण्यः
brāhmaṇyaḥ
|
Vocative |
ब्राह्मणि
brāhmaṇi
|
ब्राह्मण्यौ
brāhmaṇyau
|
ब्राह्मण्यः
brāhmaṇyaḥ
|
Accusative |
ब्राह्मणीम्
brāhmaṇīm
|
ब्राह्मण्यौ
brāhmaṇyau
|
ब्राह्मणीः
brāhmaṇīḥ
|
Instrumental |
ब्राह्मण्या
brāhmaṇyā
|
ब्राह्मणीभ्याम्
brāhmaṇībhyām
|
ब्राह्मणीभिः
brāhmaṇībhiḥ
|
Dative |
ब्राह्मण्यै
brāhmaṇyai
|
ब्राह्मणीभ्याम्
brāhmaṇībhyām
|
ब्राह्मणीभ्यः
brāhmaṇībhyaḥ
|
Ablative |
ब्राह्मण्याः
brāhmaṇyāḥ
|
ब्राह्मणीभ्याम्
brāhmaṇībhyām
|
ब्राह्मणीभ्यः
brāhmaṇībhyaḥ
|
Genitive |
ब्राह्मण्याः
brāhmaṇyāḥ
|
ब्राह्मण्योः
brāhmaṇyoḥ
|
ब्राह्मणीनाम्
brāhmaṇīnām
|
Locative |
ब्राह्मण्याम्
brāhmaṇyām
|
ब्राह्मण्योः
brāhmaṇyoḥ
|
ब्राह्मणीषु
brāhmaṇīṣu
|