| Singular | Dual | Plural |
Nominative |
ब्राह्मणीगामी
brāhmaṇīgāmī
|
ब्राह्मणीगामिनौ
brāhmaṇīgāminau
|
ब्राह्मणीगामिनः
brāhmaṇīgāminaḥ
|
Vocative |
ब्राह्मणीगामिन्
brāhmaṇīgāmin
|
ब्राह्मणीगामिनौ
brāhmaṇīgāminau
|
ब्राह्मणीगामिनः
brāhmaṇīgāminaḥ
|
Accusative |
ब्राह्मणीगामिनम्
brāhmaṇīgāminam
|
ब्राह्मणीगामिनौ
brāhmaṇīgāminau
|
ब्राह्मणीगामिनः
brāhmaṇīgāminaḥ
|
Instrumental |
ब्राह्मणीगामिना
brāhmaṇīgāminā
|
ब्राह्मणीगामिभ्याम्
brāhmaṇīgāmibhyām
|
ब्राह्मणीगामिभिः
brāhmaṇīgāmibhiḥ
|
Dative |
ब्राह्मणीगामिने
brāhmaṇīgāmine
|
ब्राह्मणीगामिभ्याम्
brāhmaṇīgāmibhyām
|
ब्राह्मणीगामिभ्यः
brāhmaṇīgāmibhyaḥ
|
Ablative |
ब्राह्मणीगामिनः
brāhmaṇīgāminaḥ
|
ब्राह्मणीगामिभ्याम्
brāhmaṇīgāmibhyām
|
ब्राह्मणीगामिभ्यः
brāhmaṇīgāmibhyaḥ
|
Genitive |
ब्राह्मणीगामिनः
brāhmaṇīgāminaḥ
|
ब्राह्मणीगामिनोः
brāhmaṇīgāminoḥ
|
ब्राह्मणीगामिनाम्
brāhmaṇīgāminām
|
Locative |
ब्राह्मणीगामिनि
brāhmaṇīgāmini
|
ब्राह्मणीगामिनोः
brāhmaṇīgāminoḥ
|
ब्राह्मणीगामिषु
brāhmaṇīgāmiṣu
|