| Singular | Dual | Plural | 
	      | Nominative | 
      			
					
					ब्राह्मणीगामी
					brāhmaṇīgāmī 
		  		 | 
	  			
					
					ब्राह्मणीगामिनौ
					brāhmaṇīgāminau 
		  		 | 
	  			
					
					ब्राह्मणीगामिनः
					brāhmaṇīgāminaḥ 
		  		 | 
	        
          | Vocative | 
      			
					
					ब्राह्मणीगामिन्
					brāhmaṇīgāmin 
		  		 | 
	  			
					
					ब्राह्मणीगामिनौ
					brāhmaṇīgāminau 
		  		 | 
	  			
					
					ब्राह्मणीगामिनः
					brāhmaṇīgāminaḥ 
		  		 | 
	        
          | Accusative | 
      			
					
					ब्राह्मणीगामिनम्
					brāhmaṇīgāminam 
		  		 | 
	  			
					
					ब्राह्मणीगामिनौ
					brāhmaṇīgāminau 
		  		 | 
	  			
					
					ब्राह्मणीगामिनः
					brāhmaṇīgāminaḥ 
		  		 | 
	        
          | Instrumental | 
      			
					
					ब्राह्मणीगामिना
					brāhmaṇīgāminā 
		  		 | 
	  			
					
					ब्राह्मणीगामिभ्याम्
					brāhmaṇīgāmibhyām 
		  		 | 
	  			
					
					ब्राह्मणीगामिभिः
					brāhmaṇīgāmibhiḥ 
		  		 | 
	        
          | Dative | 
      			
					
					ब्राह्मणीगामिने
					brāhmaṇīgāmine 
		  		 | 
	  			
					
					ब्राह्मणीगामिभ्याम्
					brāhmaṇīgāmibhyām 
		  		 | 
	  			
					
					ब्राह्मणीगामिभ्यः
					brāhmaṇīgāmibhyaḥ 
		  		 | 
	        
          | Ablative | 
      			
					
					ब्राह्मणीगामिनः
					brāhmaṇīgāminaḥ 
		  		 | 
	  			
					
					ब्राह्मणीगामिभ्याम्
					brāhmaṇīgāmibhyām 
		  		 | 
	  			
					
					ब्राह्मणीगामिभ्यः
					brāhmaṇīgāmibhyaḥ 
		  		 | 
	        
          | Genitive | 
      			
					
					ब्राह्मणीगामिनः
					brāhmaṇīgāminaḥ 
		  		 | 
	  			
					
					ब्राह्मणीगामिनोः
					brāhmaṇīgāminoḥ 
		  		 | 
	  			
					
					ब्राह्मणीगामिनाम्
					brāhmaṇīgāminām 
		  		 | 
	        
          | Locative | 
      			
					
					ब्राह्मणीगामिनि
					brāhmaṇīgāmini 
		  		 | 
	  			
					
					ब्राह्मणीगामिनोः
					brāhmaṇīgāminoḥ 
		  		 | 
	  			
					
					ब्राह्मणीगामिषु
					brāhmaṇīgāmiṣu 
		  		 |