Sanskrit tools

Sanskrit declension


Declension of ब्राह्मणीगामिन् brāhmaṇīgāmin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative ब्राह्मणीगामी brāhmaṇīgāmī
ब्राह्मणीगामिनौ brāhmaṇīgāminau
ब्राह्मणीगामिनः brāhmaṇīgāminaḥ
Vocative ब्राह्मणीगामिन् brāhmaṇīgāmin
ब्राह्मणीगामिनौ brāhmaṇīgāminau
ब्राह्मणीगामिनः brāhmaṇīgāminaḥ
Accusative ब्राह्मणीगामिनम् brāhmaṇīgāminam
ब्राह्मणीगामिनौ brāhmaṇīgāminau
ब्राह्मणीगामिनः brāhmaṇīgāminaḥ
Instrumental ब्राह्मणीगामिना brāhmaṇīgāminā
ब्राह्मणीगामिभ्याम् brāhmaṇīgāmibhyām
ब्राह्मणीगामिभिः brāhmaṇīgāmibhiḥ
Dative ब्राह्मणीगामिने brāhmaṇīgāmine
ब्राह्मणीगामिभ्याम् brāhmaṇīgāmibhyām
ब्राह्मणीगामिभ्यः brāhmaṇīgāmibhyaḥ
Ablative ब्राह्मणीगामिनः brāhmaṇīgāminaḥ
ब्राह्मणीगामिभ्याम् brāhmaṇīgāmibhyām
ब्राह्मणीगामिभ्यः brāhmaṇīgāmibhyaḥ
Genitive ब्राह्मणीगामिनः brāhmaṇīgāminaḥ
ब्राह्मणीगामिनोः brāhmaṇīgāminoḥ
ब्राह्मणीगामिनाम् brāhmaṇīgāminām
Locative ब्राह्मणीगामिनि brāhmaṇīgāmini
ब्राह्मणीगामिनोः brāhmaṇīgāminoḥ
ब्राह्मणीगामिषु brāhmaṇīgāmiṣu