| Singular | Dual | Plural |
Nominativo |
ब्राह्मणीगामी
brāhmaṇīgāmī
|
ब्राह्मणीगामिनौ
brāhmaṇīgāminau
|
ब्राह्मणीगामिनः
brāhmaṇīgāminaḥ
|
Vocativo |
ब्राह्मणीगामिन्
brāhmaṇīgāmin
|
ब्राह्मणीगामिनौ
brāhmaṇīgāminau
|
ब्राह्मणीगामिनः
brāhmaṇīgāminaḥ
|
Acusativo |
ब्राह्मणीगामिनम्
brāhmaṇīgāminam
|
ब्राह्मणीगामिनौ
brāhmaṇīgāminau
|
ब्राह्मणीगामिनः
brāhmaṇīgāminaḥ
|
Instrumental |
ब्राह्मणीगामिना
brāhmaṇīgāminā
|
ब्राह्मणीगामिभ्याम्
brāhmaṇīgāmibhyām
|
ब्राह्मणीगामिभिः
brāhmaṇīgāmibhiḥ
|
Dativo |
ब्राह्मणीगामिने
brāhmaṇīgāmine
|
ब्राह्मणीगामिभ्याम्
brāhmaṇīgāmibhyām
|
ब्राह्मणीगामिभ्यः
brāhmaṇīgāmibhyaḥ
|
Ablativo |
ब्राह्मणीगामिनः
brāhmaṇīgāminaḥ
|
ब्राह्मणीगामिभ्याम्
brāhmaṇīgāmibhyām
|
ब्राह्मणीगामिभ्यः
brāhmaṇīgāmibhyaḥ
|
Genitivo |
ब्राह्मणीगामिनः
brāhmaṇīgāminaḥ
|
ब्राह्मणीगामिनोः
brāhmaṇīgāminoḥ
|
ब्राह्मणीगामिनाम्
brāhmaṇīgāminām
|
Locativo |
ब्राह्मणीगामिनि
brāhmaṇīgāmini
|
ब्राह्मणीगामिनोः
brāhmaṇīgāminoḥ
|
ब्राह्मणीगामिषु
brāhmaṇīgāmiṣu
|