| Singular | Dual | Plural | 
	      | Nominative | 
      			
					
					ब्राह्मीकन्दः
					brāhmīkandaḥ 
		  		 | 
	  			
					
					ब्राह्मीकन्दौ
					brāhmīkandau 
		  		 | 
	  			
					
					ब्राह्मीकन्दाः
					brāhmīkandāḥ 
		  		 | 
	        
          | Vocative | 
      			
					
					ब्राह्मीकन्द
					brāhmīkanda 
		  		 | 
	  			
					
					ब्राह्मीकन्दौ
					brāhmīkandau 
		  		 | 
	  			
					
					ब्राह्मीकन्दाः
					brāhmīkandāḥ 
		  		 | 
	        
          | Accusative | 
      			
					
					ब्राह्मीकन्दम्
					brāhmīkandam 
		  		 | 
	  			
					
					ब्राह्मीकन्दौ
					brāhmīkandau 
		  		 | 
	  			
					
					ब्राह्मीकन्दान्
					brāhmīkandān 
		  		 | 
	        
          | Instrumental | 
      			
					
					ब्राह्मीकन्देन
					brāhmīkandena 
		  		 | 
	  			
					
					ब्राह्मीकन्दाभ्याम्
					brāhmīkandābhyām 
		  		 | 
	  			
					
					ब्राह्मीकन्दैः
					brāhmīkandaiḥ 
		  		 | 
	        
          | Dative | 
      			
					
					ब्राह्मीकन्दाय
					brāhmīkandāya 
		  		 | 
	  			
					
					ब्राह्मीकन्दाभ्याम्
					brāhmīkandābhyām 
		  		 | 
	  			
					
					ब्राह्मीकन्देभ्यः
					brāhmīkandebhyaḥ 
		  		 | 
	        
          | Ablative | 
      			
					
					ब्राह्मीकन्दात्
					brāhmīkandāt 
		  		 | 
	  			
					
					ब्राह्मीकन्दाभ्याम्
					brāhmīkandābhyām 
		  		 | 
	  			
					
					ब्राह्मीकन्देभ्यः
					brāhmīkandebhyaḥ 
		  		 | 
	        
          | Genitive | 
      			
					
					ब्राह्मीकन्दस्य
					brāhmīkandasya 
		  		 | 
	  			
					
					ब्राह्मीकन्दयोः
					brāhmīkandayoḥ 
		  		 | 
	  			
					
					ब्राह्मीकन्दानाम्
					brāhmīkandānām 
		  		 | 
	        
          | Locative | 
      			
					
					ब्राह्मीकन्दे
					brāhmīkande 
		  		 | 
	  			
					
					ब्राह्मीकन्दयोः
					brāhmīkandayoḥ 
		  		 | 
	  			
					
					ब्राह्मीकन्देषु
					brāhmīkandeṣu 
		  		 |