| Singular | Dual | Plural |
Nominativo |
ब्राह्मीकन्दः
brāhmīkandaḥ
|
ब्राह्मीकन्दौ
brāhmīkandau
|
ब्राह्मीकन्दाः
brāhmīkandāḥ
|
Vocativo |
ब्राह्मीकन्द
brāhmīkanda
|
ब्राह्मीकन्दौ
brāhmīkandau
|
ब्राह्मीकन्दाः
brāhmīkandāḥ
|
Acusativo |
ब्राह्मीकन्दम्
brāhmīkandam
|
ब्राह्मीकन्दौ
brāhmīkandau
|
ब्राह्मीकन्दान्
brāhmīkandān
|
Instrumental |
ब्राह्मीकन्देन
brāhmīkandena
|
ब्राह्मीकन्दाभ्याम्
brāhmīkandābhyām
|
ब्राह्मीकन्दैः
brāhmīkandaiḥ
|
Dativo |
ब्राह्मीकन्दाय
brāhmīkandāya
|
ब्राह्मीकन्दाभ्याम्
brāhmīkandābhyām
|
ब्राह्मीकन्देभ्यः
brāhmīkandebhyaḥ
|
Ablativo |
ब्राह्मीकन्दात्
brāhmīkandāt
|
ब्राह्मीकन्दाभ्याम्
brāhmīkandābhyām
|
ब्राह्मीकन्देभ्यः
brāhmīkandebhyaḥ
|
Genitivo |
ब्राह्मीकन्दस्य
brāhmīkandasya
|
ब्राह्मीकन्दयोः
brāhmīkandayoḥ
|
ब्राह्मीकन्दानाम्
brāhmīkandānām
|
Locativo |
ब्राह्मीकन्दे
brāhmīkande
|
ब्राह्मीकन्दयोः
brāhmīkandayoḥ
|
ब्राह्मीकन्देषु
brāhmīkandeṣu
|