| Singular | Dual | Plural | 
	      | Nominative | 
      			
					
					ब्राह्मीतन्त्रम्
					brāhmītantram 
		  		 | 
	  			
					
					ब्राह्मीतन्त्रे
					brāhmītantre 
		  		 | 
	  			
					
					ब्राह्मीतन्त्राणि
					brāhmītantrāṇi 
		  		 | 
	        
          | Vocative | 
      			
					
					ब्राह्मीतन्त्र
					brāhmītantra 
		  		 | 
	  			
					
					ब्राह्मीतन्त्रे
					brāhmītantre 
		  		 | 
	  			
					
					ब्राह्मीतन्त्राणि
					brāhmītantrāṇi 
		  		 | 
	        
          | Accusative | 
      			
					
					ब्राह्मीतन्त्रम्
					brāhmītantram 
		  		 | 
	  			
					
					ब्राह्मीतन्त्रे
					brāhmītantre 
		  		 | 
	  			
					
					ब्राह्मीतन्त्राणि
					brāhmītantrāṇi 
		  		 | 
	        
          | Instrumental | 
      			
					
					ब्राह्मीतन्त्रेण
					brāhmītantreṇa 
		  		 | 
	  			
					
					ब्राह्मीतन्त्राभ्याम्
					brāhmītantrābhyām 
		  		 | 
	  			
					
					ब्राह्मीतन्त्रैः
					brāhmītantraiḥ 
		  		 | 
	        
          | Dative | 
      			
					
					ब्राह्मीतन्त्राय
					brāhmītantrāya 
		  		 | 
	  			
					
					ब्राह्मीतन्त्राभ्याम्
					brāhmītantrābhyām 
		  		 | 
	  			
					
					ब्राह्मीतन्त्रेभ्यः
					brāhmītantrebhyaḥ 
		  		 | 
	        
          | Ablative | 
      			
					
					ब्राह्मीतन्त्रात्
					brāhmītantrāt 
		  		 | 
	  			
					
					ब्राह्मीतन्त्राभ्याम्
					brāhmītantrābhyām 
		  		 | 
	  			
					
					ब्राह्मीतन्त्रेभ्यः
					brāhmītantrebhyaḥ 
		  		 | 
	        
          | Genitive | 
      			
					
					ब्राह्मीतन्त्रस्य
					brāhmītantrasya 
		  		 | 
	  			
					
					ब्राह्मीतन्त्रयोः
					brāhmītantrayoḥ 
		  		 | 
	  			
					
					ब्राह्मीतन्त्राणाम्
					brāhmītantrāṇām 
		  		 | 
	        
          | Locative | 
      			
					
					ब्राह्मीतन्त्रे
					brāhmītantre 
		  		 | 
	  			
					
					ब्राह्मीतन्त्रयोः
					brāhmītantrayoḥ 
		  		 | 
	  			
					
					ब्राह्मीतन्त्रेषु
					brāhmītantreṣu 
		  		 |