| Singular | Dual | Plural |
Nominativo |
ब्राह्मीतन्त्रम्
brāhmītantram
|
ब्राह्मीतन्त्रे
brāhmītantre
|
ब्राह्मीतन्त्राणि
brāhmītantrāṇi
|
Vocativo |
ब्राह्मीतन्त्र
brāhmītantra
|
ब्राह्मीतन्त्रे
brāhmītantre
|
ब्राह्मीतन्त्राणि
brāhmītantrāṇi
|
Acusativo |
ब्राह्मीतन्त्रम्
brāhmītantram
|
ब्राह्मीतन्त्रे
brāhmītantre
|
ब्राह्मीतन्त्राणि
brāhmītantrāṇi
|
Instrumental |
ब्राह्मीतन्त्रेण
brāhmītantreṇa
|
ब्राह्मीतन्त्राभ्याम्
brāhmītantrābhyām
|
ब्राह्मीतन्त्रैः
brāhmītantraiḥ
|
Dativo |
ब्राह्मीतन्त्राय
brāhmītantrāya
|
ब्राह्मीतन्त्राभ्याम्
brāhmītantrābhyām
|
ब्राह्मीतन्त्रेभ्यः
brāhmītantrebhyaḥ
|
Ablativo |
ब्राह्मीतन्त्रात्
brāhmītantrāt
|
ब्राह्मीतन्त्राभ्याम्
brāhmītantrābhyām
|
ब्राह्मीतन्त्रेभ्यः
brāhmītantrebhyaḥ
|
Genitivo |
ब्राह्मीतन्त्रस्य
brāhmītantrasya
|
ब्राह्मीतन्त्रयोः
brāhmītantrayoḥ
|
ब्राह्मीतन्त्राणाम्
brāhmītantrāṇām
|
Locativo |
ब्राह्मीतन्त्रे
brāhmītantre
|
ब्राह्मीतन्त्रयोः
brāhmītantrayoḥ
|
ब्राह्मीतन्त्रेषु
brāhmītantreṣu
|