Sanskrit tools

Sanskrit declension


Declension of ब्राह्मीशान्त्यवधानक्रम brāhmīśāntyavadhānakrama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्राह्मीशान्त्यवधानक्रमः brāhmīśāntyavadhānakramaḥ
ब्राह्मीशान्त्यवधानक्रमौ brāhmīśāntyavadhānakramau
ब्राह्मीशान्त्यवधानक्रमाः brāhmīśāntyavadhānakramāḥ
Vocative ब्राह्मीशान्त्यवधानक्रम brāhmīśāntyavadhānakrama
ब्राह्मीशान्त्यवधानक्रमौ brāhmīśāntyavadhānakramau
ब्राह्मीशान्त्यवधानक्रमाः brāhmīśāntyavadhānakramāḥ
Accusative ब्राह्मीशान्त्यवधानक्रमम् brāhmīśāntyavadhānakramam
ब्राह्मीशान्त्यवधानक्रमौ brāhmīśāntyavadhānakramau
ब्राह्मीशान्त्यवधानक्रमान् brāhmīśāntyavadhānakramān
Instrumental ब्राह्मीशान्त्यवधानक्रमेण brāhmīśāntyavadhānakrameṇa
ब्राह्मीशान्त्यवधानक्रमाभ्याम् brāhmīśāntyavadhānakramābhyām
ब्राह्मीशान्त्यवधानक्रमैः brāhmīśāntyavadhānakramaiḥ
Dative ब्राह्मीशान्त्यवधानक्रमाय brāhmīśāntyavadhānakramāya
ब्राह्मीशान्त्यवधानक्रमाभ्याम् brāhmīśāntyavadhānakramābhyām
ब्राह्मीशान्त्यवधानक्रमेभ्यः brāhmīśāntyavadhānakramebhyaḥ
Ablative ब्राह्मीशान्त्यवधानक्रमात् brāhmīśāntyavadhānakramāt
ब्राह्मीशान्त्यवधानक्रमाभ्याम् brāhmīśāntyavadhānakramābhyām
ब्राह्मीशान्त्यवधानक्रमेभ्यः brāhmīśāntyavadhānakramebhyaḥ
Genitive ब्राह्मीशान्त्यवधानक्रमस्य brāhmīśāntyavadhānakramasya
ब्राह्मीशान्त्यवधानक्रमयोः brāhmīśāntyavadhānakramayoḥ
ब्राह्मीशान्त्यवधानक्रमाणाम् brāhmīśāntyavadhānakramāṇām
Locative ब्राह्मीशान्त्यवधानक्रमे brāhmīśāntyavadhānakrame
ब्राह्मीशान्त्यवधानक्रमयोः brāhmīśāntyavadhānakramayoḥ
ब्राह्मीशान्त्यवधानक्रमेषु brāhmīśāntyavadhānakrameṣu