| Singular | Dual | Plural |
Nominativo |
ब्राह्मीशान्त्यवधानक्रमः
brāhmīśāntyavadhānakramaḥ
|
ब्राह्मीशान्त्यवधानक्रमौ
brāhmīśāntyavadhānakramau
|
ब्राह्मीशान्त्यवधानक्रमाः
brāhmīśāntyavadhānakramāḥ
|
Vocativo |
ब्राह्मीशान्त्यवधानक्रम
brāhmīśāntyavadhānakrama
|
ब्राह्मीशान्त्यवधानक्रमौ
brāhmīśāntyavadhānakramau
|
ब्राह्मीशान्त्यवधानक्रमाः
brāhmīśāntyavadhānakramāḥ
|
Acusativo |
ब्राह्मीशान्त्यवधानक्रमम्
brāhmīśāntyavadhānakramam
|
ब्राह्मीशान्त्यवधानक्रमौ
brāhmīśāntyavadhānakramau
|
ब्राह्मीशान्त्यवधानक्रमान्
brāhmīśāntyavadhānakramān
|
Instrumental |
ब्राह्मीशान्त्यवधानक्रमेण
brāhmīśāntyavadhānakrameṇa
|
ब्राह्मीशान्त्यवधानक्रमाभ्याम्
brāhmīśāntyavadhānakramābhyām
|
ब्राह्मीशान्त्यवधानक्रमैः
brāhmīśāntyavadhānakramaiḥ
|
Dativo |
ब्राह्मीशान्त्यवधानक्रमाय
brāhmīśāntyavadhānakramāya
|
ब्राह्मीशान्त्यवधानक्रमाभ्याम्
brāhmīśāntyavadhānakramābhyām
|
ब्राह्मीशान्त्यवधानक्रमेभ्यः
brāhmīśāntyavadhānakramebhyaḥ
|
Ablativo |
ब्राह्मीशान्त्यवधानक्रमात्
brāhmīśāntyavadhānakramāt
|
ब्राह्मीशान्त्यवधानक्रमाभ्याम्
brāhmīśāntyavadhānakramābhyām
|
ब्राह्मीशान्त्यवधानक्रमेभ्यः
brāhmīśāntyavadhānakramebhyaḥ
|
Genitivo |
ब्राह्मीशान्त्यवधानक्रमस्य
brāhmīśāntyavadhānakramasya
|
ब्राह्मीशान्त्यवधानक्रमयोः
brāhmīśāntyavadhānakramayoḥ
|
ब्राह्मीशान्त्यवधानक्रमाणाम्
brāhmīśāntyavadhānakramāṇām
|
Locativo |
ब्राह्मीशान्त्यवधानक्रमे
brāhmīśāntyavadhānakrame
|
ब्राह्मीशान्त्यवधानक्रमयोः
brāhmīśāntyavadhānakramayoḥ
|
ब्राह्मीशान्त्यवधानक्रमेषु
brāhmīśāntyavadhānakrameṣu
|