| Singular | Dual | Plural | 
	      | Nominative | 
      			
					
					ब्राह्म्यतीर्थम्
					brāhmyatīrtham 
		  		 | 
	  			
					
					ब्राह्म्यतीर्थे
					brāhmyatīrthe 
		  		 | 
	  			
					
					ब्राह्म्यतीर्थानि
					brāhmyatīrthāni 
		  		 | 
	        
          | Vocative | 
      			
					
					ब्राह्म्यतीर्थ
					brāhmyatīrtha 
		  		 | 
	  			
					
					ब्राह्म्यतीर्थे
					brāhmyatīrthe 
		  		 | 
	  			
					
					ब्राह्म्यतीर्थानि
					brāhmyatīrthāni 
		  		 | 
	        
          | Accusative | 
      			
					
					ब्राह्म्यतीर्थम्
					brāhmyatīrtham 
		  		 | 
	  			
					
					ब्राह्म्यतीर्थे
					brāhmyatīrthe 
		  		 | 
	  			
					
					ब्राह्म्यतीर्थानि
					brāhmyatīrthāni 
		  		 | 
	        
          | Instrumental | 
      			
					
					ब्राह्म्यतीर्थेन
					brāhmyatīrthena 
		  		 | 
	  			
					
					ब्राह्म्यतीर्थाभ्याम्
					brāhmyatīrthābhyām 
		  		 | 
	  			
					
					ब्राह्म्यतीर्थैः
					brāhmyatīrthaiḥ 
		  		 | 
	        
          | Dative | 
      			
					
					ब्राह्म्यतीर्थाय
					brāhmyatīrthāya 
		  		 | 
	  			
					
					ब्राह्म्यतीर्थाभ्याम्
					brāhmyatīrthābhyām 
		  		 | 
	  			
					
					ब्राह्म्यतीर्थेभ्यः
					brāhmyatīrthebhyaḥ 
		  		 | 
	        
          | Ablative | 
      			
					
					ब्राह्म्यतीर्थात्
					brāhmyatīrthāt 
		  		 | 
	  			
					
					ब्राह्म्यतीर्थाभ्याम्
					brāhmyatīrthābhyām 
		  		 | 
	  			
					
					ब्राह्म्यतीर्थेभ्यः
					brāhmyatīrthebhyaḥ 
		  		 | 
	        
          | Genitive | 
      			
					
					ब्राह्म्यतीर्थस्य
					brāhmyatīrthasya 
		  		 | 
	  			
					
					ब्राह्म्यतीर्थयोः
					brāhmyatīrthayoḥ 
		  		 | 
	  			
					
					ब्राह्म्यतीर्थानाम्
					brāhmyatīrthānām 
		  		 | 
	        
          | Locative | 
      			
					
					ब्राह्म्यतीर्थे
					brāhmyatīrthe 
		  		 | 
	  			
					
					ब्राह्म्यतीर्थयोः
					brāhmyatīrthayoḥ 
		  		 | 
	  			
					
					ब्राह्म्यतीर्थेषु
					brāhmyatīrtheṣu 
		  		 |