| Singular | Dual | Plural |
Nominativo |
ब्राह्म्यतीर्थम्
brāhmyatīrtham
|
ब्राह्म्यतीर्थे
brāhmyatīrthe
|
ब्राह्म्यतीर्थानि
brāhmyatīrthāni
|
Vocativo |
ब्राह्म्यतीर्थ
brāhmyatīrtha
|
ब्राह्म्यतीर्थे
brāhmyatīrthe
|
ब्राह्म्यतीर्थानि
brāhmyatīrthāni
|
Acusativo |
ब्राह्म्यतीर्थम्
brāhmyatīrtham
|
ब्राह्म्यतीर्थे
brāhmyatīrthe
|
ब्राह्म्यतीर्थानि
brāhmyatīrthāni
|
Instrumental |
ब्राह्म्यतीर्थेन
brāhmyatīrthena
|
ब्राह्म्यतीर्थाभ्याम्
brāhmyatīrthābhyām
|
ब्राह्म्यतीर्थैः
brāhmyatīrthaiḥ
|
Dativo |
ब्राह्म्यतीर्थाय
brāhmyatīrthāya
|
ब्राह्म्यतीर्थाभ्याम्
brāhmyatīrthābhyām
|
ब्राह्म्यतीर्थेभ्यः
brāhmyatīrthebhyaḥ
|
Ablativo |
ब्राह्म्यतीर्थात्
brāhmyatīrthāt
|
ब्राह्म्यतीर्थाभ्याम्
brāhmyatīrthābhyām
|
ब्राह्म्यतीर्थेभ्यः
brāhmyatīrthebhyaḥ
|
Genitivo |
ब्राह्म्यतीर्थस्य
brāhmyatīrthasya
|
ब्राह्म्यतीर्थयोः
brāhmyatīrthayoḥ
|
ब्राह्म्यतीर्थानाम्
brāhmyatīrthānām
|
Locativo |
ब्राह्म्यतीर्थे
brāhmyatīrthe
|
ब्राह्म्यतीर्थयोः
brāhmyatīrthayoḥ
|
ब्राह्म्यतीर्थेषु
brāhmyatīrtheṣu
|