Sanskrit tools

Sanskrit declension


Declension of ब्राह्म्यहुत brāhmyahuta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्राह्म्यहुतम् brāhmyahutam
ब्राह्म्यहुते brāhmyahute
ब्राह्म्यहुतानि brāhmyahutāni
Vocative ब्राह्म्यहुत brāhmyahuta
ब्राह्म्यहुते brāhmyahute
ब्राह्म्यहुतानि brāhmyahutāni
Accusative ब्राह्म्यहुतम् brāhmyahutam
ब्राह्म्यहुते brāhmyahute
ब्राह्म्यहुतानि brāhmyahutāni
Instrumental ब्राह्म्यहुतेन brāhmyahutena
ब्राह्म्यहुताभ्याम् brāhmyahutābhyām
ब्राह्म्यहुतैः brāhmyahutaiḥ
Dative ब्राह्म्यहुताय brāhmyahutāya
ब्राह्म्यहुताभ्याम् brāhmyahutābhyām
ब्राह्म्यहुतेभ्यः brāhmyahutebhyaḥ
Ablative ब्राह्म्यहुतात् brāhmyahutāt
ब्राह्म्यहुताभ्याम् brāhmyahutābhyām
ब्राह्म्यहुतेभ्यः brāhmyahutebhyaḥ
Genitive ब्राह्म्यहुतस्य brāhmyahutasya
ब्राह्म्यहुतयोः brāhmyahutayoḥ
ब्राह्म्यहुतानाम् brāhmyahutānām
Locative ब्राह्म्यहुते brāhmyahute
ब्राह्म्यहुतयोः brāhmyahutayoḥ
ब्राह्म्यहुतेषु brāhmyahuteṣu