| Singular | Dual | Plural |
Nominativo |
ब्राह्म्यहुतम्
brāhmyahutam
|
ब्राह्म्यहुते
brāhmyahute
|
ब्राह्म्यहुतानि
brāhmyahutāni
|
Vocativo |
ब्राह्म्यहुत
brāhmyahuta
|
ब्राह्म्यहुते
brāhmyahute
|
ब्राह्म्यहुतानि
brāhmyahutāni
|
Acusativo |
ब्राह्म्यहुतम्
brāhmyahutam
|
ब्राह्म्यहुते
brāhmyahute
|
ब्राह्म्यहुतानि
brāhmyahutāni
|
Instrumental |
ब्राह्म्यहुतेन
brāhmyahutena
|
ब्राह्म्यहुताभ्याम्
brāhmyahutābhyām
|
ब्राह्म्यहुतैः
brāhmyahutaiḥ
|
Dativo |
ब्राह्म्यहुताय
brāhmyahutāya
|
ब्राह्म्यहुताभ्याम्
brāhmyahutābhyām
|
ब्राह्म्यहुतेभ्यः
brāhmyahutebhyaḥ
|
Ablativo |
ब्राह्म्यहुतात्
brāhmyahutāt
|
ब्राह्म्यहुताभ्याम्
brāhmyahutābhyām
|
ब्राह्म्यहुतेभ्यः
brāhmyahutebhyaḥ
|
Genitivo |
ब्राह्म्यहुतस्य
brāhmyahutasya
|
ब्राह्म्यहुतयोः
brāhmyahutayoḥ
|
ब्राह्म्यहुतानाम्
brāhmyahutānām
|
Locativo |
ब्राह्म्यहुते
brāhmyahute
|
ब्राह्म्यहुतयोः
brāhmyahutayoḥ
|
ब्राह्म्यहुतेषु
brāhmyahuteṣu
|