Sanskrit tools

Sanskrit declension


Declension of भविपुला bhavipulā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भविपुला bhavipulā
भविपुले bhavipule
भविपुलाः bhavipulāḥ
Vocative भविपुले bhavipule
भविपुले bhavipule
भविपुलाः bhavipulāḥ
Accusative भविपुलाम् bhavipulām
भविपुले bhavipule
भविपुलाः bhavipulāḥ
Instrumental भविपुलया bhavipulayā
भविपुलाभ्याम् bhavipulābhyām
भविपुलाभिः bhavipulābhiḥ
Dative भविपुलायै bhavipulāyai
भविपुलाभ्याम् bhavipulābhyām
भविपुलाभ्यः bhavipulābhyaḥ
Ablative भविपुलायाः bhavipulāyāḥ
भविपुलाभ्याम् bhavipulābhyām
भविपुलाभ्यः bhavipulābhyaḥ
Genitive भविपुलायाः bhavipulāyāḥ
भविपुलयोः bhavipulayoḥ
भविपुलानाम् bhavipulānām
Locative भविपुलायाम् bhavipulāyām
भविपुलयोः bhavipulayoḥ
भविपुलासु bhavipulāsu