| Singular | Dual | Plural |
Nominative |
भविपुला
bhavipulā
|
भविपुले
bhavipule
|
भविपुलाः
bhavipulāḥ
|
Vocative |
भविपुले
bhavipule
|
भविपुले
bhavipule
|
भविपुलाः
bhavipulāḥ
|
Accusative |
भविपुलाम्
bhavipulām
|
भविपुले
bhavipule
|
भविपुलाः
bhavipulāḥ
|
Instrumental |
भविपुलया
bhavipulayā
|
भविपुलाभ्याम्
bhavipulābhyām
|
भविपुलाभिः
bhavipulābhiḥ
|
Dative |
भविपुलायै
bhavipulāyai
|
भविपुलाभ्याम्
bhavipulābhyām
|
भविपुलाभ्यः
bhavipulābhyaḥ
|
Ablative |
भविपुलायाः
bhavipulāyāḥ
|
भविपुलाभ्याम्
bhavipulābhyām
|
भविपुलाभ्यः
bhavipulābhyaḥ
|
Genitive |
भविपुलायाः
bhavipulāyāḥ
|
भविपुलयोः
bhavipulayoḥ
|
भविपुलानाम्
bhavipulānām
|
Locative |
भविपुलायाम्
bhavipulāyām
|
भविपुलयोः
bhavipulayoḥ
|
भविपुलासु
bhavipulāsu
|