| Singular | Dual | Plural | 
	      | Nominativo | 
      			
					
					भविपुला
					bhavipulā 
		  		 | 
	  			
					
					भविपुले
					bhavipule 
		  		 | 
	  			
					
					भविपुलाः
					bhavipulāḥ 
		  		 | 
	        
          | Vocativo | 
      			
					
					भविपुले
					bhavipule 
		  		 | 
	  			
					
					भविपुले
					bhavipule 
		  		 | 
	  			
					
					भविपुलाः
					bhavipulāḥ 
		  		 | 
	        
          | Acusativo | 
      			
					
					भविपुलाम्
					bhavipulām 
		  		 | 
	  			
					
					भविपुले
					bhavipule 
		  		 | 
	  			
					
					भविपुलाः
					bhavipulāḥ 
		  		 | 
	        
          | Instrumental | 
      			
					
					भविपुलया
					bhavipulayā 
		  		 | 
	  			
					
					भविपुलाभ्याम्
					bhavipulābhyām 
		  		 | 
	  			
					
					भविपुलाभिः
					bhavipulābhiḥ 
		  		 | 
	        
          | Dativo | 
      			
					
					भविपुलायै
					bhavipulāyai 
		  		 | 
	  			
					
					भविपुलाभ्याम्
					bhavipulābhyām 
		  		 | 
	  			
					
					भविपुलाभ्यः
					bhavipulābhyaḥ 
		  		 | 
	        
          | Ablativo | 
      			
					
					भविपुलायाः
					bhavipulāyāḥ 
		  		 | 
	  			
					
					भविपुलाभ्याम्
					bhavipulābhyām 
		  		 | 
	  			
					
					भविपुलाभ्यः
					bhavipulābhyaḥ 
		  		 | 
	        
          | Genitivo | 
      			
					
					भविपुलायाः
					bhavipulāyāḥ 
		  		 | 
	  			
					
					भविपुलयोः
					bhavipulayoḥ 
		  		 | 
	  			
					
					भविपुलानाम्
					bhavipulānām 
		  		 | 
	        
          | Locativo | 
      			
					
					भविपुलायाम्
					bhavipulāyām 
		  		 | 
	  			
					
					भविपुलयोः
					bhavipulayoḥ 
		  		 | 
	  			
					
					भविपुलासु
					bhavipulāsu 
		  		 |