| Singular | Dual | Plural | |
| Nominative | 
					
					भगणः
					bhagaṇaḥ | 
	  			
					
					भगणौ
					bhagaṇau | 
	  			
					
					भगणाः
					bhagaṇāḥ | 
	        
| Vocative | 
					
					भगण
					bhagaṇa | 
	  			
					
					भगणौ
					bhagaṇau | 
	  			
					
					भगणाः
					bhagaṇāḥ | 
	        
| Accusative | 
					
					भगणम्
					bhagaṇam | 
	  			
					
					भगणौ
					bhagaṇau | 
	  			
					
					भगणान्
					bhagaṇān | 
	        
| Instrumental | 
					
					भगणेन
					bhagaṇena | 
	  			
					
					भगणाभ्याम्
					bhagaṇābhyām | 
	  			
					
					भगणैः
					bhagaṇaiḥ | 
	        
| Dative | 
					
					भगणाय
					bhagaṇāya | 
	  			
					
					भगणाभ्याम्
					bhagaṇābhyām | 
	  			
					
					भगणेभ्यः
					bhagaṇebhyaḥ | 
	        
| Ablative | 
					
					भगणात्
					bhagaṇāt | 
	  			
					
					भगणाभ्याम्
					bhagaṇābhyām | 
	  			
					
					भगणेभ्यः
					bhagaṇebhyaḥ | 
	        
| Genitive | 
					
					भगणस्य
					bhagaṇasya | 
	  			
					
					भगणयोः
					bhagaṇayoḥ | 
	  			
					
					भगणानाम्
					bhagaṇānām | 
	        
| Locative | 
					
					भगणे
					bhagaṇe | 
	  			
					
					भगणयोः
					bhagaṇayoḥ | 
	  			
					
					भगणेषु
					bhagaṇeṣu |