Sanskrit tools

Sanskrit declension


Declension of भगण bhagaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भगणः bhagaṇaḥ
भगणौ bhagaṇau
भगणाः bhagaṇāḥ
Vocative भगण bhagaṇa
भगणौ bhagaṇau
भगणाः bhagaṇāḥ
Accusative भगणम् bhagaṇam
भगणौ bhagaṇau
भगणान् bhagaṇān
Instrumental भगणेन bhagaṇena
भगणाभ्याम् bhagaṇābhyām
भगणैः bhagaṇaiḥ
Dative भगणाय bhagaṇāya
भगणाभ्याम् bhagaṇābhyām
भगणेभ्यः bhagaṇebhyaḥ
Ablative भगणात् bhagaṇāt
भगणाभ्याम् bhagaṇābhyām
भगणेभ्यः bhagaṇebhyaḥ
Genitive भगणस्य bhagaṇasya
भगणयोः bhagaṇayoḥ
भगणानाम् bhagaṇānām
Locative भगणे bhagaṇe
भगणयोः bhagaṇayoḥ
भगणेषु bhagaṇeṣu