Singular | Dual | Plural | |
Nominativo |
भगणः
bhagaṇaḥ |
भगणौ
bhagaṇau |
भगणाः
bhagaṇāḥ |
Vocativo |
भगण
bhagaṇa |
भगणौ
bhagaṇau |
भगणाः
bhagaṇāḥ |
Acusativo |
भगणम्
bhagaṇam |
भगणौ
bhagaṇau |
भगणान्
bhagaṇān |
Instrumental |
भगणेन
bhagaṇena |
भगणाभ्याम्
bhagaṇābhyām |
भगणैः
bhagaṇaiḥ |
Dativo |
भगणाय
bhagaṇāya |
भगणाभ्याम्
bhagaṇābhyām |
भगणेभ्यः
bhagaṇebhyaḥ |
Ablativo |
भगणात्
bhagaṇāt |
भगणाभ्याम्
bhagaṇābhyām |
भगणेभ्यः
bhagaṇebhyaḥ |
Genitivo |
भगणस्य
bhagaṇasya |
भगणयोः
bhagaṇayoḥ |
भगणानाम्
bhagaṇānām |
Locativo |
भगणे
bhagaṇe |
भगणयोः
bhagaṇayoḥ |
भगणेषु
bhagaṇeṣu |