| Singular | Dual | Plural | |
| Nominative |
भगमः
bhagamaḥ |
भगमौ
bhagamau |
भगमाः
bhagamāḥ |
| Vocative |
भगम
bhagama |
भगमौ
bhagamau |
भगमाः
bhagamāḥ |
| Accusative |
भगमम्
bhagamam |
भगमौ
bhagamau |
भगमान्
bhagamān |
| Instrumental |
भगमेन
bhagamena |
भगमाभ्याम्
bhagamābhyām |
भगमैः
bhagamaiḥ |
| Dative |
भगमाय
bhagamāya |
भगमाभ्याम्
bhagamābhyām |
भगमेभ्यः
bhagamebhyaḥ |
| Ablative |
भगमात्
bhagamāt |
भगमाभ्याम्
bhagamābhyām |
भगमेभ्यः
bhagamebhyaḥ |
| Genitive |
भगमस्य
bhagamasya |
भगमयोः
bhagamayoḥ |
भगमानाम्
bhagamānām |
| Locative |
भगमे
bhagame |
भगमयोः
bhagamayoḥ |
भगमेषु
bhagameṣu |