| Singular | Dual | Plural | |
| Nominativo | 
					
					भगमः
					bhagamaḥ | 
	  			
					
					भगमौ
					bhagamau | 
	  			
					
					भगमाः
					bhagamāḥ | 
	        
| Vocativo | 
					
					भगम
					bhagama | 
	  			
					
					भगमौ
					bhagamau | 
	  			
					
					भगमाः
					bhagamāḥ | 
	        
| Acusativo | 
					
					भगमम्
					bhagamam | 
	  			
					
					भगमौ
					bhagamau | 
	  			
					
					भगमान्
					bhagamān | 
	        
| Instrumental | 
					
					भगमेन
					bhagamena | 
	  			
					
					भगमाभ्याम्
					bhagamābhyām | 
	  			
					
					भगमैः
					bhagamaiḥ | 
	        
| Dativo | 
					
					भगमाय
					bhagamāya | 
	  			
					
					भगमाभ्याम्
					bhagamābhyām | 
	  			
					
					भगमेभ्यः
					bhagamebhyaḥ | 
	        
| Ablativo | 
					
					भगमात्
					bhagamāt | 
	  			
					
					भगमाभ्याम्
					bhagamābhyām | 
	  			
					
					भगमेभ्यः
					bhagamebhyaḥ | 
	        
| Genitivo | 
					
					भगमस्य
					bhagamasya | 
	  			
					
					भगमयोः
					bhagamayoḥ | 
	  			
					
					भगमानाम्
					bhagamānām | 
	        
| Locativo | 
					
					भगमे
					bhagame | 
	  			
					
					भगमयोः
					bhagamayoḥ | 
	  			
					
					भगमेषु
					bhagameṣu |