| Singular | Dual | Plural | |
| Nominative | 
					
					भचक्रम्
					bhacakram | 
	  			
					
					भचक्रे
					bhacakre | 
	  			
					
					भचक्राणि
					bhacakrāṇi | 
	        
| Vocative | 
					
					भचक्र
					bhacakra | 
	  			
					
					भचक्रे
					bhacakre | 
	  			
					
					भचक्राणि
					bhacakrāṇi | 
	        
| Accusative | 
					
					भचक्रम्
					bhacakram | 
	  			
					
					भचक्रे
					bhacakre | 
	  			
					
					भचक्राणि
					bhacakrāṇi | 
	        
| Instrumental | 
					
					भचक्रेण
					bhacakreṇa | 
	  			
					
					भचक्राभ्याम्
					bhacakrābhyām | 
	  			
					
					भचक्रैः
					bhacakraiḥ | 
	        
| Dative | 
					
					भचक्राय
					bhacakrāya | 
	  			
					
					भचक्राभ्याम्
					bhacakrābhyām | 
	  			
					
					भचक्रेभ्यः
					bhacakrebhyaḥ | 
	        
| Ablative | 
					
					भचक्रात्
					bhacakrāt | 
	  			
					
					भचक्राभ्याम्
					bhacakrābhyām | 
	  			
					
					भचक्रेभ्यः
					bhacakrebhyaḥ | 
	        
| Genitive | 
					
					भचक्रस्य
					bhacakrasya | 
	  			
					
					भचक्रयोः
					bhacakrayoḥ | 
	  			
					
					भचक्राणाम्
					bhacakrāṇām | 
	        
| Locative | 
					
					भचक्रे
					bhacakre | 
	  			
					
					भचक्रयोः
					bhacakrayoḥ | 
	  			
					
					भचक्रेषु
					bhacakreṣu |