Sanskrit tools

Sanskrit declension


Declension of भचक्र bhacakra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भचक्रम् bhacakram
भचक्रे bhacakre
भचक्राणि bhacakrāṇi
Vocative भचक्र bhacakra
भचक्रे bhacakre
भचक्राणि bhacakrāṇi
Accusative भचक्रम् bhacakram
भचक्रे bhacakre
भचक्राणि bhacakrāṇi
Instrumental भचक्रेण bhacakreṇa
भचक्राभ्याम् bhacakrābhyām
भचक्रैः bhacakraiḥ
Dative भचक्राय bhacakrāya
भचक्राभ्याम् bhacakrābhyām
भचक्रेभ्यः bhacakrebhyaḥ
Ablative भचक्रात् bhacakrāt
भचक्राभ्याम् bhacakrābhyām
भचक्रेभ्यः bhacakrebhyaḥ
Genitive भचक्रस्य bhacakrasya
भचक्रयोः bhacakrayoḥ
भचक्राणाम् bhacakrāṇām
Locative भचक्रे bhacakre
भचक्रयोः bhacakrayoḥ
भचक्रेषु bhacakreṣu