Singular | Dual | Plural | |
Nominativo |
भचक्रम्
bhacakram |
भचक्रे
bhacakre |
भचक्राणि
bhacakrāṇi |
Vocativo |
भचक्र
bhacakra |
भचक्रे
bhacakre |
भचक्राणि
bhacakrāṇi |
Acusativo |
भचक्रम्
bhacakram |
भचक्रे
bhacakre |
भचक्राणि
bhacakrāṇi |
Instrumental |
भचक्रेण
bhacakreṇa |
भचक्राभ्याम्
bhacakrābhyām |
भचक्रैः
bhacakraiḥ |
Dativo |
भचक्राय
bhacakrāya |
भचक्राभ्याम्
bhacakrābhyām |
भचक्रेभ्यः
bhacakrebhyaḥ |
Ablativo |
भचक्रात्
bhacakrāt |
भचक्राभ्याम्
bhacakrābhyām |
भचक्रेभ्यः
bhacakrebhyaḥ |
Genitivo |
भचक्रस्य
bhacakrasya |
भचक्रयोः
bhacakrayoḥ |
भचक्राणाम्
bhacakrāṇām |
Locativo |
भचक्रे
bhacakre |
भचक्रयोः
bhacakrayoḥ |
भचक्रेषु
bhacakreṣu |