Singular | Dual | Plural | |
Nominative |
भचक्रनाभिः
bhacakranābhiḥ |
भचक्रनाभी
bhacakranābhī |
भचक्रनाभयः
bhacakranābhayaḥ |
Vocative |
भचक्रनाभे
bhacakranābhe |
भचक्रनाभी
bhacakranābhī |
भचक्रनाभयः
bhacakranābhayaḥ |
Accusative |
भचक्रनाभिम्
bhacakranābhim |
भचक्रनाभी
bhacakranābhī |
भचक्रनाभीः
bhacakranābhīḥ |
Instrumental |
भचक्रनाभ्या
bhacakranābhyā |
भचक्रनाभिभ्याम्
bhacakranābhibhyām |
भचक्रनाभिभिः
bhacakranābhibhiḥ |
Dative |
भचक्रनाभये
bhacakranābhaye भचक्रनाभ्यै bhacakranābhyai |
भचक्रनाभिभ्याम्
bhacakranābhibhyām |
भचक्रनाभिभ्यः
bhacakranābhibhyaḥ |
Ablative |
भचक्रनाभेः
bhacakranābheḥ भचक्रनाभ्याः bhacakranābhyāḥ |
भचक्रनाभिभ्याम्
bhacakranābhibhyām |
भचक्रनाभिभ्यः
bhacakranābhibhyaḥ |
Genitive |
भचक्रनाभेः
bhacakranābheḥ भचक्रनाभ्याः bhacakranābhyāḥ |
भचक्रनाभ्योः
bhacakranābhyoḥ |
भचक्रनाभीनाम्
bhacakranābhīnām |
Locative |
भचक्रनाभौ
bhacakranābhau भचक्रनाभ्याम् bhacakranābhyām |
भचक्रनाभ्योः
bhacakranābhyoḥ |
भचक्रनाभिषु
bhacakranābhiṣu |