Sanskrit tools

Sanskrit declension


Declension of भचक्रनाभि bhacakranābhi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भचक्रनाभिः bhacakranābhiḥ
भचक्रनाभी bhacakranābhī
भचक्रनाभयः bhacakranābhayaḥ
Vocative भचक्रनाभे bhacakranābhe
भचक्रनाभी bhacakranābhī
भचक्रनाभयः bhacakranābhayaḥ
Accusative भचक्रनाभिम् bhacakranābhim
भचक्रनाभी bhacakranābhī
भचक्रनाभीः bhacakranābhīḥ
Instrumental भचक्रनाभ्या bhacakranābhyā
भचक्रनाभिभ्याम् bhacakranābhibhyām
भचक्रनाभिभिः bhacakranābhibhiḥ
Dative भचक्रनाभये bhacakranābhaye
भचक्रनाभ्यै bhacakranābhyai
भचक्रनाभिभ्याम् bhacakranābhibhyām
भचक्रनाभिभ्यः bhacakranābhibhyaḥ
Ablative भचक्रनाभेः bhacakranābheḥ
भचक्रनाभ्याः bhacakranābhyāḥ
भचक्रनाभिभ्याम् bhacakranābhibhyām
भचक्रनाभिभ्यः bhacakranābhibhyaḥ
Genitive भचक्रनाभेः bhacakranābheḥ
भचक्रनाभ्याः bhacakranābhyāḥ
भचक्रनाभ्योः bhacakranābhyoḥ
भचक्रनाभीनाम् bhacakranābhīnām
Locative भचक्रनाभौ bhacakranābhau
भचक्रनाभ्याम् bhacakranābhyām
भचक्रनाभ्योः bhacakranābhyoḥ
भचक्रनाभिषु bhacakranābhiṣu