| Singular | Dual | Plural | |
| Nominativo | 
					
					भचक्रनाभिः
					bhacakranābhiḥ | 
	  			
					
					भचक्रनाभी
					bhacakranābhī | 
	  			
					
					भचक्रनाभयः
					bhacakranābhayaḥ | 
	        
| Vocativo | 
					
					भचक्रनाभे
					bhacakranābhe | 
	  			
					
					भचक्रनाभी
					bhacakranābhī | 
	  			
					
					भचक्रनाभयः
					bhacakranābhayaḥ | 
	        
| Acusativo | 
					
					भचक्रनाभिम्
					bhacakranābhim | 
	  			
					
					भचक्रनाभी
					bhacakranābhī | 
	  			
					
					भचक्रनाभीः
					bhacakranābhīḥ | 
	        
| Instrumental | 
					
					भचक्रनाभ्या
					bhacakranābhyā | 
	  			
					
					भचक्रनाभिभ्याम्
					bhacakranābhibhyām | 
	  			
					
					भचक्रनाभिभिः
					bhacakranābhibhiḥ | 
	        
| Dativo | 
					
					भचक्रनाभये
					bhacakranābhaye भचक्रनाभ्यै bhacakranābhyai  | 
	  			
					
					भचक्रनाभिभ्याम्
					bhacakranābhibhyām | 
	  			
					
					भचक्रनाभिभ्यः
					bhacakranābhibhyaḥ | 
	        
| Ablativo | 
					
					भचक्रनाभेः
					bhacakranābheḥ भचक्रनाभ्याः bhacakranābhyāḥ  | 
	  			
					
					भचक्रनाभिभ्याम्
					bhacakranābhibhyām | 
	  			
					
					भचक्रनाभिभ्यः
					bhacakranābhibhyaḥ | 
	        
| Genitivo | 
					
					भचक्रनाभेः
					bhacakranābheḥ भचक्रनाभ्याः bhacakranābhyāḥ  | 
	  			
					
					भचक्रनाभ्योः
					bhacakranābhyoḥ | 
	  			
					
					भचक्रनाभीनाम्
					bhacakranābhīnām | 
	        
| Locativo | 
					
					भचक्रनाभौ
					bhacakranābhau भचक्रनाभ्याम् bhacakranābhyām  | 
	  			
					
					भचक्रनाभ्योः
					bhacakranābhyoḥ | 
	  			
					
					भचक्रनाभिषु
					bhacakranābhiṣu |