Singular | Dual | Plural | |
Nominative |
भपम्
bhapam |
भपे
bhape |
भपानि
bhapāni |
Vocative |
भप
bhapa |
भपे
bhape |
भपानि
bhapāni |
Accusative |
भपम्
bhapam |
भपे
bhape |
भपानि
bhapāni |
Instrumental |
भपेन
bhapena |
भपाभ्याम्
bhapābhyām |
भपैः
bhapaiḥ |
Dative |
भपाय
bhapāya |
भपाभ्याम्
bhapābhyām |
भपेभ्यः
bhapebhyaḥ |
Ablative |
भपात्
bhapāt |
भपाभ्याम्
bhapābhyām |
भपेभ्यः
bhapebhyaḥ |
Genitive |
भपस्य
bhapasya |
भपयोः
bhapayoḥ |
भपानाम्
bhapānām |
Locative |
भपे
bhape |
भपयोः
bhapayoḥ |
भपेषु
bhapeṣu |