| Singular | Dual | Plural | |
| Nominativo | 
					
					भपम्
					bhapam | 
	  			
					
					भपे
					bhape | 
	  			
					
					भपानि
					bhapāni | 
	        
| Vocativo | 
					
					भप
					bhapa | 
	  			
					
					भपे
					bhape | 
	  			
					
					भपानि
					bhapāni | 
	        
| Acusativo | 
					
					भपम्
					bhapam | 
	  			
					
					भपे
					bhape | 
	  			
					
					भपानि
					bhapāni | 
	        
| Instrumental | 
					
					भपेन
					bhapena | 
	  			
					
					भपाभ्याम्
					bhapābhyām | 
	  			
					
					भपैः
					bhapaiḥ | 
	        
| Dativo | 
					
					भपाय
					bhapāya | 
	  			
					
					भपाभ्याम्
					bhapābhyām | 
	  			
					
					भपेभ्यः
					bhapebhyaḥ | 
	        
| Ablativo | 
					
					भपात्
					bhapāt | 
	  			
					
					भपाभ्याम्
					bhapābhyām | 
	  			
					
					भपेभ्यः
					bhapebhyaḥ | 
	        
| Genitivo | 
					
					भपस्य
					bhapasya | 
	  			
					
					भपयोः
					bhapayoḥ | 
	  			
					
					भपानाम्
					bhapānām | 
	        
| Locativo | 
					
					भपे
					bhape | 
	  			
					
					भपयोः
					bhapayoḥ | 
	  			
					
					भपेषु
					bhapeṣu |