| Singular | Dual | Plural |
Nominative |
भपञ्जरः
bhapañjaraḥ
|
भपञ्जरौ
bhapañjarau
|
भपञ्जराः
bhapañjarāḥ
|
Vocative |
भपञ्जर
bhapañjara
|
भपञ्जरौ
bhapañjarau
|
भपञ्जराः
bhapañjarāḥ
|
Accusative |
भपञ्जरम्
bhapañjaram
|
भपञ्जरौ
bhapañjarau
|
भपञ्जरान्
bhapañjarān
|
Instrumental |
भपञ्जरेण
bhapañjareṇa
|
भपञ्जराभ्याम्
bhapañjarābhyām
|
भपञ्जरैः
bhapañjaraiḥ
|
Dative |
भपञ्जराय
bhapañjarāya
|
भपञ्जराभ्याम्
bhapañjarābhyām
|
भपञ्जरेभ्यः
bhapañjarebhyaḥ
|
Ablative |
भपञ्जरात्
bhapañjarāt
|
भपञ्जराभ्याम्
bhapañjarābhyām
|
भपञ्जरेभ्यः
bhapañjarebhyaḥ
|
Genitive |
भपञ्जरस्य
bhapañjarasya
|
भपञ्जरयोः
bhapañjarayoḥ
|
भपञ्जराणाम्
bhapañjarāṇām
|
Locative |
भपञ्जरे
bhapañjare
|
भपञ्जरयोः
bhapañjarayoḥ
|
भपञ्जरेषु
bhapañjareṣu
|