| Singular | Dual | Plural | 
	      | Nominative | 
      			
					
					भपञ्जरः
					bhapañjaraḥ 
		  		 | 
	  			
					
					भपञ्जरौ
					bhapañjarau 
		  		 | 
	  			
					
					भपञ्जराः
					bhapañjarāḥ 
		  		 | 
	        
          | Vocative | 
      			
					
					भपञ्जर
					bhapañjara 
		  		 | 
	  			
					
					भपञ्जरौ
					bhapañjarau 
		  		 | 
	  			
					
					भपञ्जराः
					bhapañjarāḥ 
		  		 | 
	        
          | Accusative | 
      			
					
					भपञ्जरम्
					bhapañjaram 
		  		 | 
	  			
					
					भपञ्जरौ
					bhapañjarau 
		  		 | 
	  			
					
					भपञ्जरान्
					bhapañjarān 
		  		 | 
	        
          | Instrumental | 
      			
					
					भपञ्जरेण
					bhapañjareṇa 
		  		 | 
	  			
					
					भपञ्जराभ्याम्
					bhapañjarābhyām 
		  		 | 
	  			
					
					भपञ्जरैः
					bhapañjaraiḥ 
		  		 | 
	        
          | Dative | 
      			
					
					भपञ्जराय
					bhapañjarāya 
		  		 | 
	  			
					
					भपञ्जराभ्याम्
					bhapañjarābhyām 
		  		 | 
	  			
					
					भपञ्जरेभ्यः
					bhapañjarebhyaḥ 
		  		 | 
	        
          | Ablative | 
      			
					
					भपञ्जरात्
					bhapañjarāt 
		  		 | 
	  			
					
					भपञ्जराभ्याम्
					bhapañjarābhyām 
		  		 | 
	  			
					
					भपञ्जरेभ्यः
					bhapañjarebhyaḥ 
		  		 | 
	        
          | Genitive | 
      			
					
					भपञ्जरस्य
					bhapañjarasya 
		  		 | 
	  			
					
					भपञ्जरयोः
					bhapañjarayoḥ 
		  		 | 
	  			
					
					भपञ्जराणाम्
					bhapañjarāṇām 
		  		 | 
	        
          | Locative | 
      			
					
					भपञ्जरे
					bhapañjare 
		  		 | 
	  			
					
					भपञ्जरयोः
					bhapañjarayoḥ 
		  		 | 
	  			
					
					भपञ्जरेषु
					bhapañjareṣu 
		  		 |