| Singular | Dual | Plural |
Nominativo |
भपञ्जरः
bhapañjaraḥ
|
भपञ्जरौ
bhapañjarau
|
भपञ्जराः
bhapañjarāḥ
|
Vocativo |
भपञ्जर
bhapañjara
|
भपञ्जरौ
bhapañjarau
|
भपञ्जराः
bhapañjarāḥ
|
Acusativo |
भपञ्जरम्
bhapañjaram
|
भपञ्जरौ
bhapañjarau
|
भपञ्जरान्
bhapañjarān
|
Instrumental |
भपञ्जरेण
bhapañjareṇa
|
भपञ्जराभ्याम्
bhapañjarābhyām
|
भपञ्जरैः
bhapañjaraiḥ
|
Dativo |
भपञ्जराय
bhapañjarāya
|
भपञ्जराभ्याम्
bhapañjarābhyām
|
भपञ्जरेभ्यः
bhapañjarebhyaḥ
|
Ablativo |
भपञ्जरात्
bhapañjarāt
|
भपञ्जराभ्याम्
bhapañjarābhyām
|
भपञ्जरेभ्यः
bhapañjarebhyaḥ
|
Genitivo |
भपञ्जरस्य
bhapañjarasya
|
भपञ्जरयोः
bhapañjarayoḥ
|
भपञ्जराणाम्
bhapañjarāṇām
|
Locativo |
भपञ्जरे
bhapañjare
|
भपञ्जरयोः
bhapañjarayoḥ
|
भपञ्जरेषु
bhapañjareṣu
|