| Singular | Dual | Plural | |
| Nominative | 
					
					भपतिः
					bhapatiḥ | 
	  			
					
					भपती
					bhapatī | 
	  			
					
					भपतयः
					bhapatayaḥ | 
	        
| Vocative | 
					
					भपते
					bhapate | 
	  			
					
					भपती
					bhapatī | 
	  			
					
					भपतयः
					bhapatayaḥ | 
	        
| Accusative | 
					
					भपतिम्
					bhapatim | 
	  			
					
					भपती
					bhapatī | 
	  			
					
					भपतीन्
					bhapatīn | 
	        
| Instrumental | 
					
					भपतिना
					bhapatinā | 
	  			
					
					भपतिभ्याम्
					bhapatibhyām | 
	  			
					
					भपतिभिः
					bhapatibhiḥ | 
	        
| Dative | 
					
					भपतये
					bhapataye | 
	  			
					
					भपतिभ्याम्
					bhapatibhyām | 
	  			
					
					भपतिभ्यः
					bhapatibhyaḥ | 
	        
| Ablative | 
					
					भपतेः
					bhapateḥ | 
	  			
					
					भपतिभ्याम्
					bhapatibhyām | 
	  			
					
					भपतिभ्यः
					bhapatibhyaḥ | 
	        
| Genitive | 
					
					भपतेः
					bhapateḥ | 
	  			
					
					भपत्योः
					bhapatyoḥ | 
	  			
					
					भपतीनाम्
					bhapatīnām | 
	        
| Locative | 
					
					भपतौ
					bhapatau | 
	  			
					
					भपत्योः
					bhapatyoḥ | 
	  			
					
					भपतिषु
					bhapatiṣu |