Singular | Dual | Plural | |
Nominativo |
भपतिः
bhapatiḥ |
भपती
bhapatī |
भपतयः
bhapatayaḥ |
Vocativo |
भपते
bhapate |
भपती
bhapatī |
भपतयः
bhapatayaḥ |
Acusativo |
भपतिम्
bhapatim |
भपती
bhapatī |
भपतीन्
bhapatīn |
Instrumental |
भपतिना
bhapatinā |
भपतिभ्याम्
bhapatibhyām |
भपतिभिः
bhapatibhiḥ |
Dativo |
भपतये
bhapataye |
भपतिभ्याम्
bhapatibhyām |
भपतिभ्यः
bhapatibhyaḥ |
Ablativo |
भपतेः
bhapateḥ |
भपतिभ्याम्
bhapatibhyām |
भपतिभ्यः
bhapatibhyaḥ |
Genitivo |
भपतेः
bhapateḥ |
भपत्योः
bhapatyoḥ |
भपतीनाम्
bhapatīnām |
Locativo |
भपतौ
bhapatau |
भपत्योः
bhapatyoḥ |
भपतिषु
bhapatiṣu |