Sanskrit tools

Sanskrit declension


Declension of भप्रशस्त bhapraśasta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भप्रशस्तम् bhapraśastam
भप्रशस्ते bhapraśaste
भप्रशस्तानि bhapraśastāni
Vocative भप्रशस्त bhapraśasta
भप्रशस्ते bhapraśaste
भप्रशस्तानि bhapraśastāni
Accusative भप्रशस्तम् bhapraśastam
भप्रशस्ते bhapraśaste
भप्रशस्तानि bhapraśastāni
Instrumental भप्रशस्तेन bhapraśastena
भप्रशस्ताभ्याम् bhapraśastābhyām
भप्रशस्तैः bhapraśastaiḥ
Dative भप्रशस्ताय bhapraśastāya
भप्रशस्ताभ्याम् bhapraśastābhyām
भप्रशस्तेभ्यः bhapraśastebhyaḥ
Ablative भप्रशस्तात् bhapraśastāt
भप्रशस्ताभ्याम् bhapraśastābhyām
भप्रशस्तेभ्यः bhapraśastebhyaḥ
Genitive भप्रशस्तस्य bhapraśastasya
भप्रशस्तयोः bhapraśastayoḥ
भप्रशस्तानाम् bhapraśastānām
Locative भप्रशस्ते bhapraśaste
भप्रशस्तयोः bhapraśastayoḥ
भप्रशस्तेषु bhapraśasteṣu