| Singular | Dual | Plural |
Nominativo |
भप्रशस्तम्
bhapraśastam
|
भप्रशस्ते
bhapraśaste
|
भप्रशस्तानि
bhapraśastāni
|
Vocativo |
भप्रशस्त
bhapraśasta
|
भप्रशस्ते
bhapraśaste
|
भप्रशस्तानि
bhapraśastāni
|
Acusativo |
भप्रशस्तम्
bhapraśastam
|
भप्रशस्ते
bhapraśaste
|
भप्रशस्तानि
bhapraśastāni
|
Instrumental |
भप्रशस्तेन
bhapraśastena
|
भप्रशस्ताभ्याम्
bhapraśastābhyām
|
भप्रशस्तैः
bhapraśastaiḥ
|
Dativo |
भप्रशस्ताय
bhapraśastāya
|
भप्रशस्ताभ्याम्
bhapraśastābhyām
|
भप्रशस्तेभ्यः
bhapraśastebhyaḥ
|
Ablativo |
भप्रशस्तात्
bhapraśastāt
|
भप्रशस्ताभ्याम्
bhapraśastābhyām
|
भप्रशस्तेभ्यः
bhapraśastebhyaḥ
|
Genitivo |
भप्रशस्तस्य
bhapraśastasya
|
भप्रशस्तयोः
bhapraśastayoḥ
|
भप्रशस्तानाम्
bhapraśastānām
|
Locativo |
भप्रशस्ते
bhapraśaste
|
भप्रशस्तयोः
bhapraśastayoḥ
|
भप्रशस्तेषु
bhapraśasteṣu
|