Sanskrit tools

Sanskrit declension


Declension of भविचारिन् bhavicārin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative भविचारी bhavicārī
भविचारिणौ bhavicāriṇau
भविचारिणः bhavicāriṇaḥ
Vocative भविचारिन् bhavicārin
भविचारिणौ bhavicāriṇau
भविचारिणः bhavicāriṇaḥ
Accusative भविचारिणम् bhavicāriṇam
भविचारिणौ bhavicāriṇau
भविचारिणः bhavicāriṇaḥ
Instrumental भविचारिणा bhavicāriṇā
भविचारिभ्याम् bhavicāribhyām
भविचारिभिः bhavicāribhiḥ
Dative भविचारिणे bhavicāriṇe
भविचारिभ्याम् bhavicāribhyām
भविचारिभ्यः bhavicāribhyaḥ
Ablative भविचारिणः bhavicāriṇaḥ
भविचारिभ्याम् bhavicāribhyām
भविचारिभ्यः bhavicāribhyaḥ
Genitive भविचारिणः bhavicāriṇaḥ
भविचारिणोः bhavicāriṇoḥ
भविचारिणम् bhavicāriṇam
Locative भविचारिणि bhavicāriṇi
भविचारिणोः bhavicāriṇoḥ
भविचारिषु bhavicāriṣu