| Singular | Dual | Plural |
Nominative |
भविचारी
bhavicārī
|
भविचारिणौ
bhavicāriṇau
|
भविचारिणः
bhavicāriṇaḥ
|
Vocative |
भविचारिन्
bhavicārin
|
भविचारिणौ
bhavicāriṇau
|
भविचारिणः
bhavicāriṇaḥ
|
Accusative |
भविचारिणम्
bhavicāriṇam
|
भविचारिणौ
bhavicāriṇau
|
भविचारिणः
bhavicāriṇaḥ
|
Instrumental |
भविचारिणा
bhavicāriṇā
|
भविचारिभ्याम्
bhavicāribhyām
|
भविचारिभिः
bhavicāribhiḥ
|
Dative |
भविचारिणे
bhavicāriṇe
|
भविचारिभ्याम्
bhavicāribhyām
|
भविचारिभ्यः
bhavicāribhyaḥ
|
Ablative |
भविचारिणः
bhavicāriṇaḥ
|
भविचारिभ्याम्
bhavicāribhyām
|
भविचारिभ्यः
bhavicāribhyaḥ
|
Genitive |
भविचारिणः
bhavicāriṇaḥ
|
भविचारिणोः
bhavicāriṇoḥ
|
भविचारिणम्
bhavicāriṇam
|
Locative |
भविचारिणि
bhavicāriṇi
|
भविचारिणोः
bhavicāriṇoḥ
|
भविचारिषु
bhavicāriṣu
|