| Singular | Dual | Plural | 
	      | Nominative | 
      			
					
					भविचारी
					bhavicārī 
		  		 | 
	  			
					
					भविचारिणौ
					bhavicāriṇau 
		  		 | 
	  			
					
					भविचारिणः
					bhavicāriṇaḥ 
		  		 | 
	        
          | Vocative | 
      			
					
					भविचारिन्
					bhavicārin 
		  		 | 
	  			
					
					भविचारिणौ
					bhavicāriṇau 
		  		 | 
	  			
					
					भविचारिणः
					bhavicāriṇaḥ 
		  		 | 
	        
          | Accusative | 
      			
					
					भविचारिणम्
					bhavicāriṇam 
		  		 | 
	  			
					
					भविचारिणौ
					bhavicāriṇau 
		  		 | 
	  			
					
					भविचारिणः
					bhavicāriṇaḥ 
		  		 | 
	        
          | Instrumental | 
      			
					
					भविचारिणा
					bhavicāriṇā 
		  		 | 
	  			
					
					भविचारिभ्याम्
					bhavicāribhyām 
		  		 | 
	  			
					
					भविचारिभिः
					bhavicāribhiḥ 
		  		 | 
	        
          | Dative | 
      			
					
					भविचारिणे
					bhavicāriṇe 
		  		 | 
	  			
					
					भविचारिभ्याम्
					bhavicāribhyām 
		  		 | 
	  			
					
					भविचारिभ्यः
					bhavicāribhyaḥ 
		  		 | 
	        
          | Ablative | 
      			
					
					भविचारिणः
					bhavicāriṇaḥ 
		  		 | 
	  			
					
					भविचारिभ्याम्
					bhavicāribhyām 
		  		 | 
	  			
					
					भविचारिभ्यः
					bhavicāribhyaḥ 
		  		 | 
	        
          | Genitive | 
      			
					
					भविचारिणः
					bhavicāriṇaḥ 
		  		 | 
	  			
					
					भविचारिणोः
					bhavicāriṇoḥ 
		  		 | 
	  			
					
					भविचारिणम्
					bhavicāriṇam 
		  		 | 
	        
          | Locative | 
      			
					
					भविचारिणि
					bhavicāriṇi 
		  		 | 
	  			
					
					भविचारिणोः
					bhavicāriṇoḥ 
		  		 | 
	  			
					
					भविचारिषु
					bhavicāriṣu 
		  		 |