| Singular | Dual | Plural |
| Nominativo |
भविचारी
bhavicārī
|
भविचारिणौ
bhavicāriṇau
|
भविचारिणः
bhavicāriṇaḥ
|
| Vocativo |
भविचारिन्
bhavicārin
|
भविचारिणौ
bhavicāriṇau
|
भविचारिणः
bhavicāriṇaḥ
|
| Acusativo |
भविचारिणम्
bhavicāriṇam
|
भविचारिणौ
bhavicāriṇau
|
भविचारिणः
bhavicāriṇaḥ
|
| Instrumental |
भविचारिणा
bhavicāriṇā
|
भविचारिभ्याम्
bhavicāribhyām
|
भविचारिभिः
bhavicāribhiḥ
|
| Dativo |
भविचारिणे
bhavicāriṇe
|
भविचारिभ्याम्
bhavicāribhyām
|
भविचारिभ्यः
bhavicāribhyaḥ
|
| Ablativo |
भविचारिणः
bhavicāriṇaḥ
|
भविचारिभ्याम्
bhavicāribhyām
|
भविचारिभ्यः
bhavicāribhyaḥ
|
| Genitivo |
भविचारिणः
bhavicāriṇaḥ
|
भविचारिणोः
bhavicāriṇoḥ
|
भविचारिणम्
bhavicāriṇam
|
| Locativo |
भविचारिणि
bhavicāriṇi
|
भविचारिणोः
bhavicāriṇoḥ
|
भविचारिषु
bhavicāriṣu
|