| Singular | Dual | Plural |
Nominativo |
भविचारी
bhavicārī
|
भविचारिणौ
bhavicāriṇau
|
भविचारिणः
bhavicāriṇaḥ
|
Vocativo |
भविचारिन्
bhavicārin
|
भविचारिणौ
bhavicāriṇau
|
भविचारिणः
bhavicāriṇaḥ
|
Acusativo |
भविचारिणम्
bhavicāriṇam
|
भविचारिणौ
bhavicāriṇau
|
भविचारिणः
bhavicāriṇaḥ
|
Instrumental |
भविचारिणा
bhavicāriṇā
|
भविचारिभ्याम्
bhavicāribhyām
|
भविचारिभिः
bhavicāribhiḥ
|
Dativo |
भविचारिणे
bhavicāriṇe
|
भविचारिभ्याम्
bhavicāribhyām
|
भविचारिभ्यः
bhavicāribhyaḥ
|
Ablativo |
भविचारिणः
bhavicāriṇaḥ
|
भविचारिभ्याम्
bhavicāribhyām
|
भविचारिभ्यः
bhavicāribhyaḥ
|
Genitivo |
भविचारिणः
bhavicāriṇaḥ
|
भविचारिणोः
bhavicāriṇoḥ
|
भविचारिणम्
bhavicāriṇam
|
Locativo |
भविचारिणि
bhavicāriṇi
|
भविचारिणोः
bhavicāriṇoḥ
|
भविचारिषु
bhavicāriṣu
|